________________
SROSCREASE
ज्ञानमतिदुष्करमस्ति । सुकृतिनामेव तन्मिलति । यज्यान जीवान अपारभवसागरादुद्धरति । प्राणिनां त्रिविषान्यपि दुःखानि । नाशयति । तथाऽहिनाद्वारयति । हितेष जनान योजयति । किन-यद्योगादीरा इमां त्रिलोकी पदार्थविभूति कराऽऽमलकमिव । पश्यन्ति । इति सर्वतः श्रेष्ठं ज्ञानमवश्यमेव लौकिकपारलौकिकशिवलिप्सावद्भिरेष्टव्यम् । समाराघनीय तदेव । तदर्थ सर्वैरपि । यतितव्यम् ॥९॥
यवऋषि प्रण गाथा बोधी भो निवार्यो, इक पदथि चिलातीपुत्र संसार वार्यो ।
श्रुतथि अभय हाये रोहिणो चोर नावे, श्रुत भणत सुज्ञानी मासतूसादि थावे ॥ १० ॥ अन्यच्च-ज्ञानमाहात्म्यमेव दर्शयति यथा-इहैव लोके कश्चन यवनामा ऋषिरासीत् । स च विद्याहीनोऽभूत् । पर साधारणगाथात्रयस्यैव बोधेन समागतां महतीमापदमनीनशत् । किन चिलातीपुत्रोऽप्येकमेव पदं सम्यगवबुध्य दुस्तरमपि संसारसागरमेनमतरत् । ज्ञानबलादेव रोहिणीयामिधो महातस्करोऽपि कृतेऽपि नानोपाये श्रीअभयकुमारपायो नाऽभूत् । तथा असहान-मणनादेव मासतुषादयो महाज्ञानवन्तोऽभवन ॥ १०॥
साधारण गाथावोघोपरि यवराजर्षेः ५-कथानकम्यथा वसन्तपुरनामनगरे यवनामा राजा बभूव । तस्य गर्धमीलाऽमिधानः पुत्र आसीत् ! मनुलिकास्था मझुला पुत्री तया दीर्घपृष्ठनामा मन्त्री तस्यासीत् । अर्थकदा समागवं वार्धक्यमालोक्य भवोद्विग्नः पुत्राय राज्यं दखा