SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ फ कावली २५॥ चलितम् | मार्गे च तदधिष्ठात्र्या देव्या तौ कुमारौ तदयोग्यतया निहत्य रसभृतं कूपिकाद्वयमाददे । यत्र स्वम्भनपुरे नागार्जुनः कान्तिपुरनगरात पार्श्वनाथप्रमोः प्रतिमामुत्पाट्य समानीय च स्थापितवान् । तत्र च दया पश्चिन्या पारदोषमुपमर्थ रससिद्धि कृतवान् । तदिदानीं खंभातनाम्ना प्रसिद्धमस्ति । इह हि नगरे नवाङ्गवतिकर्ता श्री अभयदेवसूरिणा प्रतिष्ठापिता श्रीपार्श्वनाथप्रभोः प्रतिमा जागर्ति । पादलिताचार्य - नागार्जुन - प्रभृतयो बहुशो विद्वांसः शालिवाहनशासन - कालीना आसन् । एतेषां महोत्तमसत्पुरुषाणामुदारचरितान्यवयं ज्ञातव्यानि सन्ति, परमनवसश्तया ग्रन्थगौरवमिया चात्र भया न दर्शितानि । जिज्ञासुभिस्तानि प्रबन्धचिन्तामणिप्रमुख ग्रन्यतो वेदनीयानि । एताभ्यः कथाभ्यः सारतया यत्फलितं तदाह - ऐहिकामुष्मिक श्रेषोऽर्थिभिर्जनैः सदैव धर्मे विधेयम् । सोहि सिधुदामाहात्म्यादिह जन्मनि शालिवाहनविक्रमावे राज्यं, महती निश्चला सुकीर्तिः, पूर्णायुष्यादि महाफलमजनि । एवमितरस्यापि धर्मनिष्ठस्य तत्सर्वम्भवति मविष्यति चेति ॥ १ - ज्ञानतत्त्व विषये— तन घन ठकुराई सर्व ए जीवने छे, पण इक दुहिलं हे ! ज्ञान संसारमां छे । भवजलनिधि तारे सर्व जे दुःख वारे, निज परहित हेते ज्ञान से कां न धारे १ ॥ ९ ॥ हे भव्याः । इह संसारे लोकैस्तनु - धन -स्वामित्वादयः सुखेन लभ्यन्ते । जीवानामेतानि सुलभानि सन्ति । परमेकं
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy