SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ स्यादि नानामनोरथान कुर्वन कश्चित्रागराजो दिव्यमूर्तिधरो जलमध्यादाविर्मय स्मरवरातिपीडितो त्रियुतमिव तस्याः मुखारकि सन्दमवलोक्य नयननिमीखनं कुर्वन् कथमपि साहसमाधाय नेत्रयुगश्चोन्मील्य सादरं तां पश्यन् किश्चित्तस्थौ । तत्रावसरे सायन्तनं कुसुमसौरभो मन्दपवनो सौ । वेदादि अचमढ़नाकोमात । सहरवा सुंदरीं तरक्षणमेव शीलभ्रष्टां स हठादकरोत् । हा! हा! दाधिक कामम् ! यदर्दितो ज्ञानवानपि मुह्यति । नैसर्गिक विवेकं त्यजति । अनिच्छन्तीमपि बलादुपभुज्य तामेवमवक् । हे सुभ्र ! रोपं . मा कार्षीः । शोकच त्यज, तब महापराक्रमी यशस्वी राज्यभोक्ता बलीयान् पुत्रो भविष्यति । किञ्च यदा यदा ते काप्यापदागच्छेचदा तदा त्वयाऽहं स्मरणीयः । ततोऽहं तवाऽऽपदं संहरिष्यामि । इत्यादि मिष्टैक्यैिस्तो परिभाष्य स नागदेवः स्वस्थानमी| यिवान् । साऽपि विधवा शोकाकुला जलमादाय स्वस्थाने समागता । तत्स्वरूपं विदित्वा तद्भातराचुभावपि तां तत्रैव परित्यज्य निजदेशमागतौ । सा च तत्रैव कुम्भकारगृहे केनापि प्रकारेण दैवं विनिन्दती सगर्भा सती कालं निनाय । अथ परिपूर्ण दशमे Poil मासे सा पुत्र प्रासोष्ट । अथ नागदेवतेजसः प्रमावेण स बालो महातेजस्वी मनीषी महाप्रतापी समपद्यत । परं कुम्भकारगृहोल्प सतया लोके तत्पुत्रत्वेनैव प्रख्यातिमागात् । ततस्तजातीयकर्मणि क्रमेण स नैपुण्यमधिगत्य नानाजातीयमृण्मयनरकुमारतुरगोष्ट्रस्थादिक रममाणः स निर्मितवान् । तस्य नाम सातवाहन इति लोके पप्रथे। वत्र समये तत्रोज्जयिन्या महाविक्रमी विक्रमार्को राजाऽसीत् । स चैकदाऽऽत्मीयं वार्धक्यमवलोक्य मनस्येवं दम्यौ । मम पक्षा| दिदमखण्ड राज्यमपहर्तुं कोऽप्युत्पत्स्यते क्षिताविति । इत्युत्पअविचारो राजा संसदि निपुणतमान दैवज्ञानाडूव सानेक्मपृच्छत् । भो। मो िदैवज्ञाः ! ममैतद्वाज्यमपहर्ता साम्प्रतमस्ति कोऽपि क्षितितलेऽस्मिमिति विचार्य कथयत । ततः सर्वेऽपि विचारयितुं लगाः ।
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy