SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ अथैकदा तत्र नगरे श्रीमहाकालेश्वरमन्दिरे राक्षः प्रविबोधार्थ कुमुदचन्द्राभिधो जैनाचार्य आगात । स च महा | डली || कालाऽभिमुखं पदं कृत्वा तत्रैव सुप्तः । अथ कियता कालेन समागतोऽकरत साधु तथा सुक्षमालोक्य वभाषे ? अरे ! कस्त्वम् | एवं किं स्वपिषि ? श्रीमहादेवावहेलाकरणेन कथं न विभेपि ? इत्यमर्चकेन बहुधा निवारिवोऽपि स यदानन्यवर्तत, वदा स देवल स्तरक्षणाचा शझे निदयामास । तदाकर्ण्य राजापि बुद्धः सुमटानेवमादिशत । मोः सुमटा ! यूयं तत्र यात सं पाख3 ण्डिनं निहत्य सत्वरं बहिनिष्काशयत । तेऽपि तस्कालमेय सत्र गत्वा ते साधु पादयोर्धत्वा निष्क्रष्टुं लग्नाः तत्रावसरे तदीयौ चरणों भृशं वधाते । ततस्ते तो हित्वा तद्धस्तो गृहीत्वा तमुत्थापयितुमैच्छन् । सद्विलोक्य स साधुः करावपि नितरामवर्धयम् । ततस्ते सं ताडितुं लगा। संताडिते च सत्र मुनौ तत्रान्तःपुरे स्थिता राजदारा एव साडिता जाताः, सतस्ते तश्चमत्कारिणं प्रात्वा सर्वमादितो वृत्तं भूपं कथयामासुः । अथ राजा स्वयमेव तत्रागत्य तमवोचत । भो मुनीश्वर! त्वमित्थं देवदेव महादेव कथमवहेलयसि ? | तेनोक्तम् मया नैवाऽवज्ञायते । राजा वक्ति। एष तु मम देवः मुनिक्ति-नहि २ एतन्मध्येऽस्मदीयो देवो वर्तते । पुनराचष्टे नृपः। यद्येतन्मध्ये भवदीयो देवोऽस्ति तहि नो दर्शय । तच्छ्रुत्वा तेनोक्तम् हे भूपेन्द्र ! पश्य, अनावसरे स 'कल्याणमन्दिरस्तुति श्लोकेन निजदेव सम्बोध्य पदाऽऽहयत सदैव तल्लिग भित्वा वदाचार्यकरजलसेकप्रभावतोऽवन्तीपार्श्वनाथो भगवानाविरासीत् । सदेवश्चमत्कारमालोकयन, स राजा तं सिद्धमाचार्य ननाम। पुना राजा शुद्धदेवे गुरौं च सञ्जातश्रद्धः सम्पक्त्वसहितं श्रावकीयं द्वादशवतमाङ्गीपके । ततोऽसौराजा जैनधर्मप्रभाषेण सजातनिजामिक्षपौरुषेण सुवर्णपुरुषसाहाय्येन च सकलबैरिव्रजमवधीत । ततोऽस्य राज्यं निःसफ्नमासीत् । पुनरसौ विक्रमी विक्रमा निजनाम्ना जगति संवत्सरं प्रावर्तयत्, किश्च तस्य विक्रमपेन्द्रस्य शासनमखण्डे जगतः खण्डप्रये ट्रा
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy