SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ न भवेत् । एवं शोचता विक्रमेणैकदा स सालो भणितः । मो देव ! ममायुः कियदस्ति ? तेनोक्तं त्वदायुः शतवर्षमस्ति।पुनः पृष्टं | राज्ञा हे वीर ! एसदङ्कशून्यतया सुन्दरं न प्रतिभाति । अत: शतमध्यात किश्चिदधिकं न्यून वा विधेहि । तदाकर्ण्य वेतालो यक्ति-हे राजन् ! यत्ते षष्ठी दिने विधिना शतमायुः कृतं तन्यूनाधिक कर्तुं विधिरपि न शक्नोति का वार्ता तदितरेपाम् । ततो वेतालो निजधाम गतः । अथान्यस्यां रात्रौ राज्ञा चिन्तितमेयम् । इह हि सत्यायुषि कमपि कोऽपि न इन्तुं । शक्तिमानस्ति, तर्हि तालो मे किङ्करिष्यति । इति विश्वस्तेन तदर्थ पलिनोंपढौकितस्तत्र विक्रमेण । अथ मध्यरात्रे ममामतो वेतालस्तत्र बलिमपश्यन राजे भृशं चुकोप । ततः कोपादति भीषण तमेव राजावदत् । है बेताल ! अलमिदानी कोपेन । ६ यदि शक्तिं बिभर्पि, तर्हि समागच्छतु भवान, मया सह युध्यसाम् । ततो विक्रमस्य साहस विलोक्य नोक्तम्। हे राजन् ! त्वं नून-१६ मेव सर्वेषां साहसिकानां मुमटानाश्च शिरोमणिरसि । अतोऽहं त्वयि सन्तुष्टोस्मि | वर बहि, इति तदीयं वच आकर्ण्य विक्रमोऽपि तमेवभगदत । हे देव ! यदि तुष्यसि चरञ्च दित्ससि, तर्हि सर्वास्ववस्थासु वं मामव्या इति प्रार्थनका । तथा स्मृतोऽस्मृतो वाइ- | वसरे मदन्तिकमागच्छ, इति द्वितीया प्रार्थना । इतोऽन्यस्किमपि न प्रार्थयामि । वेतालोऽपि तत्सर्वमगीकृत्य निजधाम गतः।। विक्रमोऽपि तसःप्रभृति निर्भीकः प्रजा इव प्रजा पालयन सुखमनुवमूच । स विक्रमः तत्रोयिन्यामेव काप्येका सिद्धविधा तैलिककन्या त्रिभुवनजयिनी रूपलावण्यवती तारुण्यलीलावती देवदमन्याल्या समासीत्, सच्छकाशात पञ्चदण्डात्मक छत्रं साधयामास । विद्यया | चतां विजित्य स्वप्रेयसीचकार । तथा सौधर्मेन्द्रोऽपि तदीयगणगणं समाकर्ण्य विक्रमार्कभपतेर्वशवदः समासीत । विक्रमोपरि महती प्रोतिरासीविन्द्रस्यापि । किन विक्रमी विक्रमा प्रीतिदले देवेन्द्रेण महासिंहासने समुपविष्टः पञ्चदण्डात्मकच्छवेग शोममानो नितरामदीप्यता
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy