SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ स्थाने स्थाने दीपावलीच कारितवान । तत्र स्थाने तदर्थ मुखवासकराणि ताम्बूलादीनि लबजैलाकस्तूरिकाकर्पूरादिविमिश्रितानि, ।। पुञ्जीकृतानि, तत्स्थाने स्थापितवान् । तथा नानाविधमुरभिघाणतर्पणविधायकद्रव्यराशिमिः परिपूरितम् । तथा नानाजातीयमहामोदकरधूपराशीश्च तत्र कारितवान् । इत्थमनेकविधखादिमस्वादिमलेखपेयपदार्थैः निभृतं विधाय निर्गत च लोके निर्जने तद्राजमन्दिरे रात्रौ खड्गपाणिः स विक्रमो राजा समागत्य तस्मिन् राजपल्यके पुरुषाकृतिकङ्काष्ट स्थापितवान् । पुनस्तं क्सनेन समावृणोच्च । स्वयञ्च समुद्यतासिः क्वचिद्रहः स्थितो जातः । ततोऽर्धरात्रे मुग्वेन फूत्कार विदधत करेण च डमरु वादयन पद्भ्यां घर्घरारा सञ्जनयन रक्तायतलाचनः पृथ्वी चरणापान कम्पयन पक्षान शातयन सोऽनिवेतालस्तत्रागात् । पुनस्तत्क्षणमेव तत्र पल्यकोपरि सुप्तं नराकारमसिना द्विधा कृतवान् । अथ भनकाष्ठमालोक्य नरमपश्यमभितो वीक्षमाणो यायदासीत् तावत्तत्र तस्याऽभिमुखीभूतो विक्रमस्तं वीरम्प्राणमत् । ततो वेतालस्तमेवमपृच्छत् भो ! एतत्सर्व किमर्थमत्र सश्चितं दृश्यते, राझोक्तम् । भगवन् ! त्वदर्थमेवास्ति । एतानि सर्वाणि गृहाण, सुखेन भुझ्व, नरमक्षणं जहि । अथ तत्सर्व भुक्त्वा सन्तुष्टो वेतालो भूपालमेवमुवाच । हे वीरविक्रम ! मया किलतद्राज्यं तुभ्यम्प्रदत्तम् । परं नित्यमित्थमेतावान् बलिः त्वया प्रदेयः । इत्युदीर्य स वेतालोऽलक्ष्यो जातः । ततो निःशको राजा तस्यामेव शय्यायां सुष्वाप । ततो जाते च प्रभाते विनिद्रो राजा स्नानादिकं विधाय विविधानि बहूनि दानानि चक्रे | पोरे च सर्वाः प्रजाः प्रमोदमापुः । तस्मै महीभुजे च सर्वे लोका आशिषो ददुः। इत्थं प्रजापालयतः प्रत्यहं तस्मै तथाविधवलिमर्पयतो राज्ञ एकदा मनस्येवं वितको जातः । एतस्मै प्रतिरात्रं बलिमित्थं समर्पयामि, यदा न दास्यामि, तदा पुनरसी महोपसर्ग विधास्यति । अतः कोऽप्युपायो विधातव्यो येन तस्मै बलिदातव्यो ? चाललDESSES
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy