________________
केनापि पुरुषेण तत्र भक्ष्याय गन्तव्यमिति वारपत्रमर्पयित्वा तदीयात्मजं गृहीत्वा चचाल | ततस्तदीयो पितरौ भृशमाक्रोशवक्रतुः । विक्रमस्तदालोक्य तावुवाच अरे ! कथमेयं रुदियः १ तापक्तां आवयोरतिकृद्धयोः पुत्रमसो राजकीयजनो गृहीत्वा | याति । अत आवामेवमाक्रन्दावः । पनरुत विक्रमेण मा रोदिन । अहमेव त्वत्पत्रस्थाने गमिष्यामि । परन्तु युवांबदस, किमर्थ कुत्र युवयोः पुत्रं स नयतीति । युवां चिन्तां त्यजतं । यदि दुष्करमपि भविष्यति तथापि युष्मदात्मजं मोचयिष्याभि, तत्स्थाने गमिष्यामि चेति श्रुत्वा ताक्दताम् । हे परोपकारिशिरोमणे ! अत्र नगरे राजा भर्तृहरिः सञ्जातवैराग्यवशात् प्रवजितः । ततःप्रभृति कोऽप्यन्त्र राजा नास्ति । किञ्चास्वामिकेऽस्मिनगरे कोप्यग्निवेतालाभिधो वीरो महादुष्टो नागरिकाञ्जनानसोः क्लेशः समुद्वेजयितुं । लग्नः । सतच सर्वे राजकीया जना उद्विग्नाः सन्तः प्रत्यहमेकं नरं तस्मै भक्षणार्थ दातुं निश्चिक्युः । ततःप्रभृति प्रतिदिनमेकस्माद् । गृहादेको नरो याति तस्य महाराक्षसस्य भक्ष्याय । अधाययोरेव पुत्र तदर्थमसो राजपुरुषो नीत्वा याति । अथैतद्वातौ श्रुत्वा तं राजकीय पुरुषमेवमुवाच । भोः पुरुष ! एनं मुञ्च, एतत्स्थानेऽहमेव गच्छामि । ततस्तं कुम्भकारपुत्र मोचयित्वा स्वयं तेन | पुरुषेण सह समन्त्रिको विक्रमो राजसदनमागत्य राजसिंहासनोपरि समुपविष्टो भृशमदीप्यत । तत्रावसरे सकला अमात्यप्रधानादयस्तमुपलक्ष्य प्रमुदितमनसः प्रणेमः । अथ विक्रमेण चिन्तितम् । मया कुम्भकारपुत्रो मोचितः । परं निशि तद्देवता प्रीत्यर्थ कोऽप्युपायस्तु नावधारितः । अथैवं निजमनसि चिन्तयता राज्ञा सर्वे कान्दविकाः समाहृता ।। ततस्तानेवमादिशत् । भोः कान्दविकाः ! यूयं नानाजातीयमोदकराशि कुरुत । नानाविधान यथेष्टानपूषान् घृतपूरका- | दीनि च । ततस्तत्तद्राशीकृतानि भोज्यानि मोदकादीनि, नानाविधव्यञ्जनानि, भक्तानि, सुस्वादकराणि तत्र स्थाने स्थापयामास ।
RALL
YMobseball