SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ चली ॥ कौतुकानि विलोकमानः स विक्रमस्तत्रोज्यचिन्यां शिप्रातीरे समागत्य तस्थौ । तदा तत्रैकलक्षः पोठीनः सहावतीर्ण आसीत् । विक्रमोsपि तन्मध्ये निशि चौर्याय प्रविवेश । तत्स्वामी च तस्मिन् समये केनापि मित्रेण सह सारिकापाश्कक्रीडनं विदधदासीत् । क्षिप्रायाः पुरोऽपि तत्र समये महानासीत्, तत्रावसरे काचिदेका मृगाली जगाद तच्छ्रुत्वा मित्रमपृच्छत् । हे श्रेष्ठ इयं शृगाली कि वक्ति ? पोटस्वामी न्यगदत् । हे मित्र ! शृणु सम्प्रति क्षिप्राप्रवाहमध्ये स्त्रीशत्रो याति तदने महाणि विविधानि भूषणानि सन्ति । तथा धनमपि प्रचुरं तदङ्गे संबद्धमस्ति । यददानीं कश्चन महाशूरो वीरो जलाच्छवमानीय भूषणानि सर्वाणि धनानि च गृहीत्वा तत्कलेवरं भोक्तुं मे समर्पयेत् तर्हि वरम् इति वदति क्रोष्ट्री । अथ तत्पोठमध्ये गुप्तः सर्वमाकर्णयन विक्रमस्तत्क्षणमेव क्षिप्रान्तः पपात । पुनस्तच्छ्वमानीय तीरे च धृत्वा तदङ्गतः सकलधनादिकं गृहीत्वा मुक्तः कलेवरस्तस्यै शृगालिका क्षणा विक्रमार्केण । अथ पुनस्तत्रैवाक्षदेवनस्थाने प्रच्छन्नतया गत्वा तस्थौ । ट्यपि मित्रेण साकमक्षक्रीडन कुर्वभासीत् । सेव क्रोष्ट्री पुनरूचे भूयोऽपि तद्राचफलं श्रेष्ठिनं सोऽपृच्छत् । अथ श्रेष्ठिनोक्तम् । हे सखे ! इयमधुना यद् ब्रूते तदाकर्ण्यताम् । येन साहसिकशिरोमणिना पुंसा ममाऽर्पितं भक्षणम्, स उज्जयिन्या राजा भविष्यति । विक्रमः सर्वमाकर्णितवान् । अत्रान्तरे पुनरुक्तं तथा क्रोष्ट्रया तेन मित्रेण तथैव तत्फलमपि श्रेष्ठी पृष्टः । वत्रावसरे प्रच्छनं स्थितं विक्रमं स सार्थस्वामी ददर्श । सत्क्षणं स विस्मितो यावदितस्ततो वीक्षमाण आसीत् । ताबतदग्रे गत्वा व्यक्तीभूय स विक्रमः सर्वमादित: शिवा भाषितफलमाकर्ण्य तं श्रेष्ठिनमेव सुवाच । हे महाभाग ! इतः प्रभृति त्वं मम मन्त्री जातोऽसि । ततस्तेन मन्त्रिणा साकं विक्रमो बहुविधशुभशकुनैः प्रेरितो हृष्टमना नगरम्प्राविशत । तदेव कोऽपि राजपुरुषः कस्यचिदेकस्य कुम्भकारस्य गृहे समागत्य तब गृहादेवाद्य
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy