SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ 5 वली ३॥ मुक्तावलीनाम्ना प्रेयसी पट्टराज्ञी विधते । तयोश्च भर्तृहरि - विक्रमाभिधानों पुत्रौ बभूवतुः । तावुभौ भ्रातरौ पित्राः प्रमोदकरौ द्वाससकिलाfort सकलविद्याविशारदौ बलाढ्यों तेजस्विनौ प्रतापवन्तो नयादिसकलगुणसम्पन्नौ यौवनमापतुः । तदा वाक्यमुपागतो राजा ज्यायां भर्तृहरिनामानं पुत्रं प्रधानादिसकलजनानुमत्या राजानं कृतवान्। ततः केनचित्कारणेन विजबन्धुनुपकृतापमानोऽसहमानः कनीयान् विक्रमकुमारः कोपाद्देशान्तरं नीतवान् । अथैकदा राजा भर्तृहरिनगर कौतुकं विलोकमानो राजमार्गेण गच्छन्नासीत् । सत्रावसरे निर्धन एको ब्राह्मणो निजभार्यया भणितः । हे स्वामिन ! धनैर्विना कुटुम्बपोषणं न सम्भवति, धनमर्जय । ततो भार्यया प्रेरितो ब्राह्मणः प्रचुरतरैश्वर्यं लब्धुकामस्तत्रैव सद्यः फलप्रदां 'हरसिद्धि' देवीमाराधयितुमारेभे । परिपूर्णे चानुष्ठाने सा देवी प्रत्यश्रीभूय तमेवमवादीत् । हे ब्राह्मण ! तपसाऽनेन तवोपरि तुष्टास्मि । वरं ब्रूहि निजाsभीष्टश्च प्रार्थय। तदनु द्विजोऽपि तां प्रणम्य यथाभति संस्तुत्यो । हे मातः ! यदि तुष्टासि वरश्च दित्ससि, तर्हि महयमजरामरफलन्देहि । ततः सा देवी तस्मै तत्फलं दवा निजस्थानङ्गता । ततस्तत्फलमादाय द्विज एक्मचिन्तयत् । एतत्फलं नूनममुष्मै मर्तृहरिराजाय ददानि स तुष्टो मे यथेष्टं धनं दास्यति, ततोsहं सपरिवारः परमं सुखमनुभविष्यामि । इति विचार्य तत्फलं स राज्ञे दत्तवान् । सदीयमाहात्म्यश्च सविस्तरं प्रोक्तवान् । तन्माहात्म्यं निशम्य विलक्षणमलभ्यञ्च तत्फलं गृहीत्वा नृपस्तमेवमपृच्छत् । हे विप्र । एतत्फलं त्वया कथं कुत्र च लब्धम्' नृपोत्तमाकर्ण्य यथा प्राप्तं तदादितः सर्वमपि वृत्तं स राजानं उक्तवान् । अथ सन्तुष्टो नृपस्तस्मै बहुविधं यथेष्टमा जन्म निर्वाहक्षमं धनं प्रादात् । ततो विसृष्टे च विप्रे तत्फलं निजप्रेयस्यै सदा सुस्थिरयौवन स्थितिकामनया राजा ददौ । कथितञ्च - अयि प्रियतमे ! एतत्फलं शुङ्क्ष्व । तथा सति तव सदैव तारुण्यं स्थास्पति, जरा तु कदापि नागमिष्यति । सापि तदाजरामरका रि फलम्पाण्डव ?
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy