SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ३-अथ धर्म-तत्वषिषथेजलनिधि जलवेला चंद्रथी जेम वाधे, सकल विभव लीला धर्मथी तेम साधे । मनुअ जनमकेरो सार ते धर्म जाणी, भजि भजि भवि भावे धर्म ते सौख्य-खाणी ॥ ७॥ यथा— चन्द्रमसा जलनिधिरेधते, तथा धमैराराधितैः संसारे लौकिक्यः सम्पदो नितरामभितो वर्द्धन्ते । अतः हे भव्या । | इहलोके मनुष्ययोनिमासाद्य सर्वसारं धर्मतत्त्वं सकलसुखनिधानं सादरमाराधयत ॥ ७॥ इह धरम पसाये विक्रमे सत्य साध्यो, इह धरम पसाये शालिनो साक वाध्यो । जस नर गज वाजी मृत्तिकाना जिकेई, रण समय थया ते जीव सांचा तिकेई ।। ८ ॥ किश्च हे लोकाः ! पश्यत दुष्करमपि समीहित धर्मप्रभावतो जायते । तथाहि-विक्रमेण वीरेण धर्मप्रसादादेव सार्वभौमत्वं प्रासम् । वीरसंवत्सरमपहत्य निजनाम्ना संवत्सरमस्थापयत | अपि च धर्माराधनेनैव शालिवाहनो पराधीशो निजनाम्ना शकाब्दखगति व्यवहारितवान् । महत्तरमकण्टक राज्यमसमत । अन्येऽपि बहुशो वीराः सम्यग् धर्ममाराधयन्तो महागज| तुरजमादि दिव्यानि वाहनानि प्रापुः । तथा रणे विजयिनो बभूवुः ॥ ८॥ अथ धर्मतत्वोपरि विक्रमार्कस्य ३ कथानकं दश्यतेइह हि-मालवदेशे उज्जयिनी पुरी वर्तते, तत्र गन्धर्वसेननामा राजा राज्यहरोति । तस्य भूपते रूपलावण्यादिगुणै रम्भोपमा म
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy