________________
बहुश्शस्त्वामनुनयेत वा निजकुटुम्बसमिलनाय गन्तुमीहेत-अर्थात हे स्वामिन् ! निजकुटुम्ब मिलित्वा पुनरधुनवावा. मिष्यामि साम्प्रतं मां मुञ्चेति प्रार्थयेत, तर्हि तं किङ्करिष्यसीति गुरुणा पृष्टे न्यगदद्राजा-हे स्वामिन् ! महापराधिन कदापि न हास्यामि । ततो गुरुः कथयति भो राजन् ! यथा सापराधं नरं निजकुटुम्बादिदर्शनाद्यर्थ त्वं न मोक्तुमर्हसि । । तथैन नन्दस्थजीतानगि ततोऽन्यत्र गमनाय जातिकारिणो देवा नैव मुश्चन्ति । अतो नरकवासिनो जीवा भृशं दुःखसागरे । निमग्रा अपि पारतन्त्र्यवशादिहलोके पुत्रादिपरिवार किमप्यात्मदुःखं सूचयितुं नागच्छन्ति । इत्थं स केशिकुमारो गणधरो । नास्तिकमतिकमपि प्रदेशिराजानं प्रतियोधयामास । ततस्तत्याज च नास्तिकतामति पालो गतशङ्कः। समुदपद्यत महती श्रद्धा राज्ञः शाश्वते जैनधर्मे । अङ्गीकृतघांश्च राजा श्रावकस्य द्वादशवतानि । अथ राजा राजद्रव्यस्य चतुर्भार्ग कृत्वा प्रथमम्भागकोशालये स्थापितवान् । द्वितीय भागमन्तःपुररक्षणयोपणादिसम्पादनार्थ, तृतीयं मागं घमार्थ, चतुर्थं भामं सैन्यार्थ विहितवान् । इत्थं शुद्धधर्ममासाद्य धर्मे च मतिदाय विधाय चित्रसारथिना प्रधानेन सह गुरुं त्रिकरणशुद्ध्या वन्दित्वा निजावासम्प्राप्तवान् । ततःप्रभृति स नृपो विषयमुख्यं दधानः सदा पोषधे, प्रतिक्रमणे, द्विकालिक सामायिकादिवतप्रत्याख्याने च समासक्तोऽभवत् । मुनिरपि ततोज्यत्र विजहार | तदनु-स राजा विषयवासनापरित्यक्तः संसारे लौकिकं कृत्यं कुर्वाणः समवतत । राज्यं कुर्वतोऽपि तस्य भूपतेर्मनः सदा धर्मकृत्य एवाऽनुरागि बभूव । विषये तु विरक्तमेवाऽऽसीत् । किमधिकेन, तस्य | राज्ञो याति प्रेयसी श्रेयसी कान्ता सरिकान्ताभिधानाऽऽसीत् तामषि राजा नितरां विसस्मार। अथ राजानं विषयषिमख । शान्तमनस सपोरागिणं विचिन्तयन्ती सूरिकान्ता अधिष्णुकामवासना निजविषयसुखपूरणाय, कमपि तरुणम्पुमांसमन्य स्वानु