________________
सनर्देशिन् ! मम पिता तु पापीमा लादैन भीगागा हिवाका बासीट : स च मृत्वा नूनं नारकीगतिमासादिखवान, भवादृशेति तर्कयामि । सोऽप्यत्राऽऽगत्य किमप्यात्मवतमद्यापि मां नाऽवोचत । तत्र किया। | रणम् ? एवं नृपेण पृष्टे सति गुरुरुवाच हे धराधीश ! इहलोके ये पापीयांसो जायन्ते, तेषामवश्यमेव नरके तीव्रतरा महाकष्टदा | वेदनाः सदैव भवन्ति । तत्र च समागतांस्तान जीवान् परमाधर्मिणस्तदधिकारिणो देवा भृशं दुःसई कष्ट सञ्जनयंति, सदा RI महत्तरक्लेशराशिमनुमवन्तस्ते जीवा अहर्निश परतन्त्रा एवं तिष्ठन्ति । कदापि कुत्रापि गमनलपनादि कर्तुं नैव प्रभवन्ति ।
किश्च हे राजन् ! परमाधर्मिणस्तदधिकारिणो देवास्तत्र गतान प्राणिनो या या वेदना अनुभाक्यन्ति तास्ता अधुना कथयामि, | सावधानीभूय भवता ताः सर्वाः श्रूयंताम् । इह सप्तसु नरकावासभूतपृथिवीषु शीतादिका दशधा क्षेत्रवेदनाः सन्ति । समसु AI नरकेषु मिथः शस्त्रादिप्रहारं विना सञ्जातवेदनाः समानाः सन्ति तत्राधनरके पञ्चके प्राणिनां परस्परं प्रहारादिवेदना जायन्ते ।
तथा प्रथमनरकत्रये चरमे च जीवानां पस्माधार्मिकैस्तैर्देवैर्विहिता दुःसहा महावेदना भवन्ति । ताथैता:-यथा-शीतवेदना (१) उष्णवेदना (२) क्षुधावेदना ( ३ ) तपा (४) खर्जू (५) परवन्यता (६) ताप (७) दाह (८) भय (९) शोकवेदना । (१०) एतदन्ये दुःसहतराः क्लेशा अपि भुज्यन्ते नरके प्राणिभिः सदैव । किन हे राजन् ! दृष्टान्तमप्येकमत्र विषये त्वां | दर्शयामि । तथाहि-यदा कश्चिचपलो धूर्तस्तव प्रेयसी सुरिकान्ताभिधानां रहसि सेवेत । पुनस्तद्विलोक्य गृहीत्वा च तं । कुतमहापराधं धृतं त्वं हनिष्यसि वा त्यक्ष्यसीति हि । ततो राजा न्यगदत् । हे प्रभो ! तादृशम्पुमासन्तु सहस्रखण्डशः कृत्वा | चतुर्दिक्षु बलिमेव दास्यामि । कदाचिदपि नैव मोक्ष्यामि । पुनमुनिना भणितम् । हे राजन् ! स वध्यः पुमान् यदि तत्राऽवसरे