SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ अथ ६-राग-विषये-इन्द्रवजा-छन्दसि-- रागे न राचे भवबन्ध जाणी, जे जाण ते राग वशे अनाणी । गौरी तणे राग महेश रागी, अर्खाग देवा निज बुद्धि जागी ।। २९ ॥ यः खल्वात्मानं प्रेमद्धेषादिना रज्यति रूपान्तरमादिति विकारिणं च पिते तक हिलाबाहित्वं विरच्य तत्रात्मनि नानाविधं क्लेशमुत्पादयत्यसौ रागः । ईदृशं रागं भवभ्रमणकारिणं कर्मबन्धनस्यादिकारणं झात्रा भो भव्या ! यूयं तत्र नैव | पतन्तु तन्निवारणार्थ यथाशक्ति प्रयतध्वम् । तज्जयार्थ यः सर्वथा तज्जयः कृतोऽस्ति तादृपरमकृपालुसर्वशक्तिमत्श्रीमतीर्थकराणां शरणं गृह्णीत वीतरागदेवानां दृढालम्बनायूयमपि दुष्टरागस्य जये समर्था भवेयुः । पश्यत-तजयं विना रामादेव लौकिकन्ज्ञानवतां हरिहरादिदेवानामप्यज्ञबभिजाङ्गि निजनिजप्रेयस्यै दातव्यमभूत् । अतो बहुभवभ्रमणात्मको रागः सर्वे मेव्यैः सर्वधात्याज्य एव ।।२९॥ अथ ६-द्वेषोपरि--- रे जीव तूं ! द्वेष मने न आणे, विद्वेष संसार निदान जाणे । अद्वेष थी तो सुख होय जेतुं, विद्वेष थी तो दुख होय तेतुं । (पाठान्तर) रे जीव तूं द्वेष मने न आणे, विद्वेष संसार निदान जाणे । सासू नणंदे मिलि कूड़ कीचूं, झूठं सुभद्रा शिर आळ दीडूं ॥ ३०॥ व्याख्या हे जीव ! त्वया मनमाऽपि कस्पचिदुपरि द्वेषो न कतर्व्यः, यदसौ संसारस्य निदानमस्ति । वस्यागेन जीवा
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy