________________
है दुमकः कस्यचिद्धनवतो गृहागोचरी लास्या बहिन्तिमेकं मुनि भोजनमयाचत । सोऽजक्-मो ! मयान्यस्मै कस्मैचिदपि न दीयते । l कमपि गृहिणं याचस्व । इस्थ पारितोऽपि स सदनुमण्डन्नुपाश्रयमाययो, तत्रापि गुरुं भोक्तुमाचत । तेनोक्त-साधुना समानीत आहारः
माधुम्यो दीयतेऽन्यस्मै दातुं न शक्यते। सोऽवक-मो गुरो ? यदीगाचारो वर्तते तर्हि मामपि दीक्षय तदनु भोजय । तत्रावसरे चिकि| त्सया नीरोगो भविष्यतीति मत्वा सदैव तमदीक्षयत । सदन सरसं विविधमाहार यथेच्छ स भुक्तवानिति निशि तस्य विधिका संजाता।।
नवीनं स साधु तदवस्थमालोक्याऽनेके घनिनो जनास्तमुपचर्तु सेवितश्चाऽजग्मुः । तान्विलोक्य स एवं व्यमृशत् । यथा-धन्योज्य Rषो यत्प्रभावादद्यैतेऽपीदानीं निर्विकारं मा सेवन्ते ये पुरा मां तिरस्कुर्वन्ति स्मः । मामागतं विलोक्य महतीं घृणामकुर्वन्त इदृशीं K धर्ममाननां विदधरस आयुषः पूर्णत्वे समाधिना कालं कृत्वा धर्मभावनया संप्रतिनामा राजाऽभवत । सोऽन्यदा निजगवाक्षजालया स्थित आर्यमुहस्तिसूरि चतुष्पथै व्रजन्त विलोक्य पूर्वमवे सस्मार । तदेव सौधादवतीर्य तत्रागत्य कृतांजर्लिनृपः ' गुरुं प्रणम्य | जगाद-मोः स्वामिन् ! मां विजानासि, गुरुणोक्त- सर्वे जानन्ति, त्वं राजासीति । सदा पुनरवदद्राजा स्वामिन् ! अहं ते शिष्यकोऽस्मि द्रमकनामा । वं मे परमोपकार्यसि, इदं राज्यं तवेव गृहाण, इतोऽभ्यरिकमुपहरामि ।
श्रुतज्ञानप्रयोगेण गुरुणापि सर्वमदि निगदित्तश्च-भो राजन ! त्वदुदितं सर्व सत्यमस्ति । स्वं धर्मेण राज्यं पालय, मम गतस्पृहस्पः राज्येन कि ? | इत्युदीर्य गुरुरम्पत्र विजहार । राजा धर्मे मतिदाढ्यं नयननेकानि नूतनजिनमैत्यानि जीर्णचैत्योद्धारांध नानाधर्मशालादि धर्मकृत्यमकरोत् । निजराज्ये सर्वत्र जिनधर्म प्रचारितवान् । इत्वं धर्मभावनया राज्यसुखं चिरमनुभूय प्रान्ते देवगतिमाप्तवान् । भतो धर्मभावना सर्वमेव्यैः सदैव सादस्मनुभाब्याा