________________
सदा सुखी विष्ठति । अद्वेषिणां यादृशं सुखं जायते, तत्तु वक्तुमपि न शक्यते । किश्व यः कस्मैचिद् द्वेष्टि, सोऽनन्यसंसारी जायते । यथा- पुरा वर्ननान्दा च मिथो मन्त्रयित्वा द्वेषेण सुभद्रायै कलंकं ददतुः । परं सत्यशीला साऽऽमतन्तुना चालन्या कूपाज्जलं समानीय चम्पापुर्या द्वाःस्थकपाटं सकलैरनुद्घाटयं तज्जलसेकादुद्घाटितवती । सकलजनसमक्षं तत्कपाटोद्घाटनेन सुधा जातकलङ्कान्मुक्ताऽभवत्ततश्च सा सुखं लेभे । तस्याः श्वभूननान्दारौ च सर्वे लोका निनिन्दुस्तेन तयोर्भूशं दुःखमञ्जायत । किया रागद्वेषाभ्यामिह केवलं दुःखमेव भवति, शुभफलन्तु मनागपि न जायते । इति विजानता केनचिदपि रागद्वेषौ न कर्तव्यौ । यदाहरागद्वेषौ यदि स्यातां, तपसा किं प्रयोजनम् ? । तावेव यदि न स्यातां, तपसा किं प्रयोजनम् ॥ १ ॥
यस्य पुंसो रागद्वेषौ विद्येवे, वस्य पुंसस्तपसाऽनुष्ठितेनाऽपि किमपि न सिद्ध्यति तयोः सद्भावे तत्कृततपसो व्यर्थत्वात् । पुनर्यस्य चि तो रागद्वेषो मनागपि न स्वस्तस्पाऽपि तपःकरणं पृथैव, यसस्य तपो विनैव मनःशुद्धया कृतार्थत्वात् || ३० ॥ अय ७ सन्तोष-विषये वसन्ततिलका-वृत्तम्
सन्तोष - तृप्त जनने सुख होय जेबुं, ते द्रव्यलुब्ध जनने सुख नाहि तेनुं ।
सन्तोषवन्त जनने सह लोक सेवे, राजेन्द्र रंक सरिखा करि ते केवे ।। ३१ ।
वह सन्तोषिणो जना यसुखं विन्दन्ति वसु कुब्धजनैः स्वप्रेऽपि नानुभूयते । सन्तुष्टाः प्राणिनः सर्वैः प्रशस्यन्ते । सन्तोषिणो जना : रङ्कान् चनिन समभाषेन पश्यन्ति । बहुलोमिनस्तु सदैव भू दुःखीमरन्ति । किमधिकं कनकरजय गिरी श्राप्याऽपि लुब्धो नरो न तृप्यवि । दाह
૨૭