________________
SRAERNA
च समेादिकं वादयते तदा तच्छन्दमुपरिस्थिता जनाः भृण्वन्ति न बा ? तथा एब मृदङ्गनादः, एष दुन्दुभिध्वनिः इत्यादि स्पष्ट तया ज्ञायते न पा ? राजोवाच हे स्वामिन् ! सत्यमेततशब्दस्तु श्रूयते, ज्ञायते च तद्भेदोऽपि । तहि स्वयमेव विचारय । यदवरुद्ध गृहे जातस्य शब्दस्य बहिनिर्गमस्तथा बहिजातस्य नादस्थ प्राक्तगृहान्तः प्रवेशश्च छिद्रादिमार्गसद्भावं विना यथा भवति । तद्वदरूपिणो जीवस्याऽपि गमागमौ भवत इति किमाश्चर्यम् ? किञ्च रूपवतो वाघस्य नादनिर्गमे यदि गृहकुड्यादौ छिद्रो न जायत इति प्रत्यक्षतया दृश्यते, तर्हि जीवस्य निसगतोपिणो गमनागमनयोभित्यादयो मनागपि कथं स्फुटेयुः । एतज्जीवद्रव्यं तु सर्वत्र सदैव सूक्ष्मरूपेण व्यापकतया तिष्ठत्येव । इत्याघनेकदृष्टान्तदर्शनेन राज्ञः प्रतिबोधो जातः । तत्रासरे राजा पुनरेवं मुनिमप्राक्षीत-हे गुरो ! जीवोऽस्तीति मयाजीक्रियते, परं पाप-पुष्ययोः सद्भाचे मनो मे सन्दिग्धमस्ति । तदुक्तमाकर्ण्य गुरुरभाणीत है पृथ्वीपते ! यदि जीवस्य धर्माऽधर्मों न भवेतां, तर्हि संसारे एकः सुखं द्वितीयो दुःखराशि भुङ्क्ते । एको हस्तिना गच्छति,
अपरः पादचारी कश्चिद्राज्यङ्करोति, कश्चन रखतामुपैति । कियन्तो विद्वांसो दृश्यन्ते । पुनरन्ये मुर्खा इत्यादि जमतो वैचित्र्यङ्कथं स्यादतो 2 धर्माऽधर्माववश्यं स्वीकर्तव्यौ । अमुं दृष्टान्तमाकर्ण्य राज्ञाऽपि पापपुण्ये स्त इति स्वीकृतम् । पुनराख्यद्राजा-हे साधो । मम ज्यायसी
पितामही जैनधर्मे भृशं रागवती गुरुसेवनसत्परा सदैव सत्पात्रप्रदानकारिणी समासीत्। तस्याश्च मय्यप्यनुरागो महानासीत् । नित्यं सा मदीयश्रेयसि लीनाऽवर्तत । सा चेदानी भवन्मते मृत्वा कुत्रचिन्महाहे देवलोके देवीधेनोत्पमा सती मामात्मवृत्तं कथयितुमिह कथं न समायाति, इत्यपि महान्मे संशयोऽस्ति । तदा गुरुरेवमाचशे-भो राजन् । अत्र विषये ममैक दृष्टान्त सावधानतया शृणु-एतल्लोकादूर्ध्वश्चतुष्पश्चातयोजनपर्यन्त मनुष्यस्य गन्ध उद्गच्छति, तभीतिवशाचा अन लोके
R+SAXI