________________
| कारणे जीवो नास्तीत्यवभारितं त्वया । अतो हे नृपेन्द्र ! नास्तिकता त्यज । जीवोऽस्तीति जानीहि, मनागपि तत्र न संशयि-18
सध्यम् । इत्थं गुरुवचसा स क्षोणीपतिः किश्चित्प्रतिषुद्धः । पुनरपि समुत्पमसंशयो नृपो गुरुमेष पमछ- गुरो। जीवसता तु स्वचसा मयाऽपि स्वीकृता, परं स दृश्यते कथं न ? महं तु तद्विलोकनार्थ कियतमौरान निहत्य तदङ्गानि सहस्रशश्छिपवा क्लिोपितवान । कुमापि कदानिलपि अतिपो नैव , तत्र विकारणम् ? गुरुः कथयति-हे राजन् ! एकमनाः पृणु, यथा तमं सन्देहं । रियाम । यथा वन्ये शुष्के काष्ठसमाते समपि पहिश्चक्षषा न गृबते, यथा या तिकेषु तैलं सदपि लोकेने दृश्यते, यथा वा पयस्स | पृतं कुसुमेषु गन्धा तथा शरीरे सन्तमपि जीव लोका न पश्यन्ति । किश्च संसारिणः प्राणिनश्चर्मचक्षुषा जीवं न पश्यन्ति सर्वज्ञा| स्तु पश्यन्त्येय । इयमत्र विचारणा-ये च पदार्था रूपिणः सन्ति, तेऽपि कारणविशेषसंयोगात प्रकटीभयन्ति । जीवस्त्वरूपी पदार्थ तकथमनेन धर्मचक्षुषा लोकाः पश्येयुः ।। राजन ! रूपचन्तोऽपि पदार्था घृतावयः स्वकारणे पूक्ष्मतया सन्तोऽपि विशिष्टकारणान्सरसहकारणैवाऽभिव्यज्यन्ते । जीवस्तु निसर्गत एव रूपादिहीनोऽस्ति, तस्य साक्षात्कारस्तु केवलिनामेव जायते ।। नाज्येषामिति जीवसलाबोऽवश्यमवगन्तव्यः सर्वैः । ततो जीयसबारे सम्ञातढमतिको नृपोवादीत ।हे अपारविषगुरो !] मयैकदा चौरमेकं लोहपेटिकायाञ्जीवन्तं निक्षिप्य सा पेटिका मुष्ट्रिता, तस्याः सर्वतः शीशकावरणेन वेष्टनध्य कारितम् ।। सूभ्यग्रमात्रोऽपि तत्प्रदेशोऽनायो नाऽकारि । तथापि तस्य तस्करस्य जीवो निरगच्छदेव । तत्राणुमात्रमपि मिं नाऽभव ।। बर्हि केन मार्गेण जीवो निरगादिति महान मे संझयो जागति । किश्च सत्र शवे पातशः कुमयोऽपि कथमाजग्मुः। मार्गस्त नेवाऽऽसीत् । इस्पापुछत्वा पिरसे नुपे गुरुजगाव-हे वितिपाल ! भूयताम, पदा कथित पुमानयिकन्दरं सर्वद्वार पिथाप मण्ये