SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ ___ इह जगति लोकिक सुखजास प्रायशः सर्व एव समीहन्ते, कियन्तः सन्तो जीवाः पारमार्थिकस्याऽपि सुखस्य कामयितारः सन्ति, परन्तु ये प्राणिनो लौकिकलौकिकोत्तरं सुखद्यमपि त्यक्त्वा मोक्षमेव वाञ्छन्ति। तदर्थमेव यतन्ते, त एव धन्यवमाः कथ्यन्ते, जम्बूस्वामिशालिभद्रादिवत् ।। २॥ . तजिय भरत भूमी जेण षट्रखण्ड पामी, शिव पय जिण साध्यो सोलमे शांतिस्वामी । गजमुनि सुप्रसिद्धा जेम प्रत्येक मुद्धा. अवर अश्य छड़ी धन्य ते मोक्ष-स्तुहा ।। ३ ॥ तदेव दृष्टान्तेन द्रढयन्नाह-इहैव भरतक्षेत्रमध्ये पुरा किल पट्खण्डात्मिकामिमां वसुधा विहाय षोडशस्तीकरः श्रीशान्ति- | नाथस्तथान्ये तीर्थकरा भरतादिचक्रवर्तिनो मोक्षमार्गमसाधयन्त्रेवं गजसुकुमालप्रमुखा जगति सुप्रसिद्धाः करकण्डनम्यादयः प्रत्येकको युद्धा भव्या: प्राणिनः सर्वमिदं पुत्रमित्रकलबधनादिकं त्यक्त्वा मोक्षायैवाऽयतन्त ॥३॥ अथ २-कर्म-विषयेकरम नृपति कोपे दुःस्त्र आपे घणेरा, नरय तिरिय केरा जन्म जन्मे अमेरा। शुभ परिणति होवे जीपने कर्म ते वे, सुर नरपति केरी संपदा सोइ देवे ।। ४ ॥ ____अस्मिन् लोके यस्मै जीवाय कर्मरूपोऽसौराजा प्रकृप्यति तस्मै प्राणिने नारी तिर्यग्योन्युइतां यातनां नानाविधा पृथक् पृथमेव प्रयच्छति । यदा पुनः शुभपरिणामिकादेति तदा तस्मै जीवाय दैवीं मानुपी पेन्द्रनरेन्द्रश्रिय प्रदत्ते । अतो जीवस्य सुखदुःखादिमोक्तृत्वे कर्मण एव प्राधान्यमस्ति ।। ४ ।।
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy