SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थो मोक्षवर्गः प्रारभ्यते। 685008.16.or:mmaritacotti...... •eo.or:0050800300330000 संसारे प्राणिमा भोवाधिगम ये इतवः सन्ति तान् दर्शयतिउपजाति-छन्दसि-ग्राह्याः कियन्तः किल मोक्षवर्ग, कर्मक्षमासंयमभावनाथाः । विवेकनिवेदनिजप्रबोधा, इत्येवमेते प्रवरप्रसंगाः ॥१॥ तत्र मोक्षः १, कर्म २, क्षमा ३, संयमः ४, अनित्याधा द्वादशभावना: ५, रागद्वेषौ ६, सन्तोषः ७, सदसद्विवेकः ८, निर्वेद-वैराग्य ९, चात्मबोधः १०, एते दव सद्विपया मोक्षहेतुभूता अस्मिन्मोक्षवर्ग क्रमेण वर्ण्यन्ते ।। १ ॥ ___ अथ १-मोक्ष-विषये-मालिनी-छंदसिइह भव सुख हेते के प्रवर्ते भलेरा, परमव सुख हेते जे प्रवर्ते अनेरा। अवर अरथ छडी मुक्ति पंथा अराधे, परम पुरुष सोई जेह मोक्षार्थ साधे ॥ २॥ Boob:eoporno.000000000 1000.80280.:::eos::.....::Lon
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy