SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ राज्यमलभत | पुनः कनीयान् यौवराज्यमगात्तेन गांगेयस्य जगति महती सुकीर्तिः पप्रथे । ईदृशो वशंवदः सुपुत्रः पूर्ण भाग्यभाजामेव जायते । किश्चेत्थं पितुर्मनोवान्छित परिपूर्णकरणादेव लोकैः सहपुत्रतया कीर्त्यते । त्रोटक - वृत्तेते — इम काम विलास उहालत ए, रसरति रुषे अनुभावत ए । जिम चन्दन अंग विलेपत ए, हिय होय सदा सुख संपत ए ॥ २३ ॥ इत्थं येषाञ्चतसिः मदनबिलासोल्लासः प्रादुर्भवति । यथावत्तदास्वादयतां सरसानां पुंसां श्रीखण्डपकद्रवानुलेपनमित्राङ्गेषु सदैव निःसीमसुखानुभूतिरुत्पद्यते ॥ २३ ॥ P ku 5 Up NEE 1151 consil इति सर्वहितेच्छुकेन पण्डित - श्रीकेसर विमलगणिना भाषाक वितामयविरचितायां ततः श्रीसौधर्मबृहसपोगच्छीय-साहित्यविशारद - विद्याभूषण- श्रीमद्विजयभूपेन्द्रसूरीश्वरेण सरल सरससंस्कृतसंकलितायां सूक्तमुक्तावल्यां तृतीयः कामवर्गः समाप्तः ॥ alooda... 12.
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy