SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ | वर्तते स्म । किमधिकेन सततं स राजा नरकगतिसाधनायामेव कर्मठ आसीत् । नास्तिकस्य तस्य राज्ञो मनसि रात्रिन्दिवमीडशो वितर्को जायमान आसीत् । तमेव विवृणोति-शरीरातिरिक्तो जीवः शुभाशुभफलभोक्ता कोऽपि नास्ति, किन्तु-क्षित्यप्तेजोX मरुदाकाशात्मभिरेव पञ्चभितः सम्बद्धो निष्पन्नः शरीरोऽयमात्माऽस्ति । एषु पञ्चभूतेषु विनषु सर्वे पुद्गलाः स्वत एव नश्यन्तीति | निजसिद्धान्तं दृढीकत स राजा-एकदा एकञ्चौर जीवन्त तोलयित्वा पुनस्तमेव मारयित्वा तच्छरीर तोलयन राजा पूर्वमानतः Ke स किञ्चिदपि वृद्धि हास का नाऽपश्यत । पुनरेकदा कमपि स्तेन धृत्वा हत्वा च तदङ्ग खण्डशः कृत्वा प्रतिखण्डेषु जीव बहुधा X विलोकयामास । परं कुत्राऽपि तत्कायखण्डे जीवो नैव दृष्टस्तेन | पुनरन्यदा स एक तस्करं गृहीत्वा नीरन्ध्र लोहपिञ्जरे निक्षिप्य, तदुपरि शीशकावरणमाधाय, तथाऽऽणोद्यथा कथमपि कुतश्चिदपि पवनस्य गमागमो न भवेत् ! अथ कियदिनानन्तरमुद्घाटिते पिञ्जरे चौरं मृतमदाश । जीवस्तु कन भाग नियंत इति विज्ञातुमभितः शोधितेऽपि कुत्राऽपि रन्ध्रादिक मनागपि नालोकत । ll शवे च तस्मिन् सहस्रशः कृमयः समुत्पन्ना दृष्टाः । अथैतत्प्रपञ्चेन तेन राज्ञा मनस्येवं निश्चितम् । इह खलु देहात्पृथगात्मा नैवाऽस्ति। । केवलं पञ्चभूतानां विशिष्टसंयोगो यावद्भवति, तावदेप देहश्चेतनो भवति, संयोगनाशे च नश्यति । किञ्च ततःप्रभृति स राजा लोका नेवमुपदिनेश भो ! भो लोकाः शरीरमेवात्मास्ति एतदन्यः कोऽपि नैवाऽस्ति । तथा पापपुण्ये न स्तः इहैव यथेष्टं स्वेच्छया | विषयसेवनाऽशन-पानविविधविलासादिकरणेनैव मनुष्यत्वं सफलं कुरुत । इत्थमनार्यमधर्मामुपदिशतस्तस्य राज्ञः कियान कालो यातः । अथैकदा प्रदेशिना राना चित्रसारथिनामा निजप्रधानः कस्यापि कार्यस्य हेतोः कौशाम्ब्यां नगर्यो प्रेषितः । तत्र च श्रीपार्थनाथप्रमोः शिष्यो महापुरुषश्चतुनिधारी केशिकुमारनामा गणधर श्रद्धावस्यो भयिकजीवेभ्यो धर्मदेशनां ददानः श्राद्धमण्डल
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy