________________
२ - गुरुतत्वविषये -
स्वपर समय जाने धर्मषाणां बखानं, परमगुरु कश्यार्थी तस्य निःशंक माने । भविककज विकाशे भानु ज्युं तेज भासे, इहज गुरु भजो जे शुद्धमार्ग प्रकाशे ॥ ५ ॥
भो भव्याः ! ये निजाऽन्यसिद्धान्ततत्वज्ञस्य धर्मोपदेशस्य यस्य सद्गुरोरुपदेशाज्जनाः तवं निःशङ्कं मन्यन्ते । भविकत्कजविकासने भानुसमतेजसा भासमानः, शुभ्रमार्गप्रवर्तकः प्रकाशकच स गुरुः भवद्भिः पूज्यताम् ॥ ५ ॥
सुगुरु वचन संगे निस्तरे जीव रंगे, निरमल जल थाए जेम गंगा प्रसंगे ।
सुणिय सुगुरु केशी वाणी रायप्रदेशी, लहि सुरभव वासी जे इसे मोक्षवासी ॥ ६ ॥ किश्व - यथा कलुषितमपि जलं गंगोदकसंसर्गात्पमित्रं भवति । तथैव सद्गुरूपदेशात् प्राणिनः शुद्धाशयाः सन्तो भवाधि तरन्ति यथा केशहमारगण घरचा श्रुत्श, प्रदेशिराजः प्रतिषोधमवाप्य देषत्वं लेभे । प्रान्ते मोक्षश्च प्राप्स्यति, अत्र विवरीष्टान्तो कथ्यते ।। ६ ।।
अथ गुरुतरषोपरि- केशिकुमारगणधर - प्रदेशिराजयोः २-प्रबन्धः
पथा वह हि भरतक्षेत्रे केका रूपदेशे श्वेताम्बिकाऽभिधा नगरी विद्यते । तत्र च प्रदेशी नामा राजा राज्यं शास्ति । असौ राजा नास्तिक मतषादी अत्यन्ताऽधार्मिको महापापीयान् भक्ष्याभक्ष्यविचारहीनः सदैव हिंसाजन्याप्रदिग्धकरयुगलो