________________
तत्र वत्र मार्गे कण्टकानि करादीनि च यानि यानि क्लिष्टान्यासन् तत्सर्वाणि दूरे विक्षिपतुः । तथा यत्र यत्र रजापुलमातीत | तत्र तत्राऽसुना तो सिपिचतुः । किञ्च श्रीमद्भगवचरणयुगलं धूलिधूसर मा भवत्विति विचिन्तयन्तौ तौ तन्मार्ग सुरभिमुमपुजैराकीर्णञ्चकाते | भगवतामुभयतस्तौ चामत्युगलं बीजयामासतुः । श्रीमदादीश्वरस्य भगवतो मार्गे गच्छतः पथि पुरतः कण्टकादिना मूशोधन विदघाले । तथाऽवसरमासाद्य भक्तिविनयाऽवनती तो प्रभु राज्याय प्रार्थयामासतुः । इत्थं श्रीमत्रभोः सङ्गक्ति । विदधतोस्तयोः कियान कालो यातः । अथैकदा सम्प्राप्ते च कस्मिन्नपि प्रस्तावे श्रीमत्प्रभुवन्दनायै धरणेन्द्रस्तत्रागतवान । स हि प्रभुसेवातस्परौ तौ बन्धू विलोक्य पप्रच्छ, युवां प्रभोरीही भक्तिं किमर्थं कुरुथः । तच्छ्रत्वा तायवोचताम्-मो थरहेन्द्र ! आवां राज्याय भगवन्तमादिनाथं सेवायहे । तच्छृत्वा धरणेन्द्रोचक-भो भक्तप्रवरौ ! साम्प्रतमसौ नीरागतामायते । एनम्पर्श राज्यं किमर्थ याचेथे ? तौ तदैवमाचधाते स्म-मो देवेन्द्र ! नूनमयमेव भगवान आवाभ्याम्प्राज्यं राज्यं दाताऽस्ति । ततस्सयोरीशष्टतरविश्वासेन भगवनस्पसाधारण्येन च सन्तुष्टो देवम्ताभ्यामष्टचत्वारिंशत्सहस्रविद्या दत्तवान् । तथा तावुभौ भ्रातरौ वैताढ्यपर्वतीयाधिपती चक्रिवान् । तत्र चैताट्यदक्षिणस्यां दिशि एकोनपञ्चाशनगराणि, तदुत्तरश्रेण्यामेफोनषष्टि| ग्रामा जनैराकीर्णा आसन् । धरणेन्द्रप्रदविधामी राज्येन च तो भ्रातरौ विद्याधरौ बभूवतुः । तदंशपरम्पराऽपि विद्याधरतामेव
लेभे । तयोरेवं प्रभुभक्तिः प्रत्यक्षं फलति स्म । इति सर्वैरेव भगवत आदीश्वरजिनेश्वरस्य सेवायां यवितव्यम् । ४ यतो हि प्रचसेवा भक्तभ्यः फिकिं न प्रयच्छति ? अपि तु सांसारिकमातुलधनपुत्रादिसौख्यं पारलौकिक स्वराज्यसुख
मध्यनन्तकालिकमक्षयं प्रसूते ।
-