SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ देव-तत्त्वोपरि नमिविनम्योः १-कथानकम्तथाहि-प्रथमतीर्थङ्करस्य भगवतः श्रीमदादीश्वरप्रभोर्नमिविनामिनामानों द्वौ पालकपुत्रावभूताम् । यदा स प्रभुः प्रद्रजितुमचीकमत तदा सर्वेभ्यो भरतादिभ्य आत्मनः शतपुत्रेभ्यः प्रत्येकं पृथक् पृथक् राज्यं दत्वा प्रवबाज । तत्र समये तो पालक। पत्रो प्रभोः पार्श्ववर्तिनो नाऽभूताम, केनापि कारणेन देशान्तरङ्गतवन्तो । ततः कियकालानन्तरं समागतो तो भ्रातरों तदावास | प्रभमपश्यन्तौ लोकमेवं पप्रमहनुः । किं भोः ! जगत्प्रभुं तातचरणं गृहे कथं न पश्यावः । किं कुत्रापि गतवानस्ति, इति तत्पृच्छा-8 al माकर्ण्य लोकैरमाणि-भोः ! प्रभुस्तु भरतादिभ्यः सकलेभ्यो राज्यं दत्त्वा दीक्षामग्रहीत । ततः पुनरेतौ पप्रच्छतु:-आइयो राज्य, है कि कृतम् ? लोकैरूचे-स भगवान् इदानीं निष्परिग्रहतां दधानो जगत्पुनानो जीवान् परिबोधयन महीमण्डले विहरति । किञ्च | ll शतेभ्य आत्मपुत्रेभ्यो यदा राज्यं विततार, तदा युवाभ्यामपि राज्यं दत्तवान् भगवानित्यपि नैव विदामों क्यम् । साम्प्रतं तु भगवान् न कस्मै किमपि दातुं दापयितुं वा प्रभवति । न करेमीत्यादिशास्त्रप्रतिषेधात् । अतो युवामिदानीं ज्वायांसं बान्धवं भरतम्प्रति गत्वा सर्व बेताम् । तमेव याचेथाम् । तं विनाऽन्यः कर्तुं न शक्नोति । इत्यादिलोकोक्तिं निशम्य ताम्यामेवमुक्तम् ! भो लोकाः ! आवां तु पितरमेव याचेवहि, तदन्यं कदापि नेति सत्यं जानीत । यहि स प्रभू राज्यं दास्यति, तदैव ग्रहील्याव आवाम् । इस्यवधार्य तो द्वावपि भ्रातरौ यत्र भगवान विचरनासीत् तत्र ययतः । तत्र गत्वा प्रभुं भक्त्या वन्दित्वा सविनयं तम्प्रति तो राज्यं ययाचाते । भगवानपि वयोर्याचनं श्रुत्वा मौनं समाश्रितवान्, तद्विषये मनागपि नोक्तवान् कुत्राप्यन्यत्र स प्रमुर्विजहार । तावपि भ्रातरौ श्रीभगवता सहैव पेलतुः । अथ तापुमौ नमिविनमिनामानौ बान्धवौं येन येन पथा भगवान चिजहार,
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy