________________
अथ यशोधरपघातुकीनयनावल्याः ७ प्रबन्धः
तथाहि - यशोधर क्षितिपस्य नयनावली राज्ञी केनचित् जारेण विषयासक्ताऽऽसीत् । मर्त्रा सह स्वैरं भोगं भुञ्जानापि तृप्तिमनचिणच्छन्ती निशि कस्यचनाऽश्वपालनायकस्पान्तिकं गत्वा स्वैरं रममाणासीत् । प्रतिरात्रमित्यमाचरन्ती मुखेन कालं व्यस्येति । अथैकस्यां रात्रौ नृपसुतं विदित्वा सा जारान्तिकमागत्य तेन सह रन्त्वा पुनर्नृपान्तिकमागात् । तदन्तरे व कथन वणिक्पुत्रौर्यव्यसमी नैव मार्गेण राजसोधं प्रविश्य नृपपस्थङ्कावस्तस्थौ । अथ जागृतो राजा तामपृच्छत् - अयि राशि ! मधुना कुत्राऽसी ? साक - नाथ ! लघुबाधां नित्रर्तयितुं गता । पुनर्निद्रिते नृपे सा दध्यो- अद्य मे दुश्चरित्रं राजा विदितवान् । इदानीं किमपि नोक्तं प्रगे नूनम सर्व वदिष्यति । अतोऽधुनैव मया तस्प्रतीकारो विधेयः । यथा लोके निर्दोषा भविष्यामि निर्वाध भोगमपि नामुन सह करिष्यामि । इति विचिन्त्य तदेव सा दुष्टा सुप्तं राजानं गलपाशबन्धनेन जघान । मृते च भर्तरि सा तारस्वरेण वार्ड रुरोद हा देव त्वमधुना मामनाथां कथमकथाः १ मया मवान्तरे कि पापमकारि । येनेह जन्मनि दुःखोदधौ पतितास्मि । इत्थं नानाविधं सकरुणं विलपन्तीमुरः शिरश्च ताडयन्तीमा लोक्थ रक्षकाः प्रधानादयश्च तथाऽजग्मुः । किमभूदिति पृष्टे साकूहो ! हा!!हा !!! अकस्मादेव मे प्राणेश्वरो ममार । ततो मन्त्रिप्रमुखाः सर्वे लोका राजानं श्मशान भूमावानीयाऽग्निना । अथैतस्या घोरं पापकस्यं शय्याधःस्थेन चौरेण वणिक्पुत्रेण विलोकितम् । तमपि बहुतरनप्रदानेन संतोष्य, त्वमेतद्वदिष्यसि चेन्मारयिष्यामीति सत्रास शिक्षां दन्या च मुक्तवती । अतो वच्मि हे लोकाः ! सर्वखीषु कदापि विश्वासो नैव कर्त्तव्यः । दादोषसङ्गावाद दुष्टतरा एव भवन्ति ।