SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ । तथाहि-तत्प्रेरिता कपिला राजानमेवं व्यजिशपत-हे स्वामिन ! अधान्तापुर मम स्वामिन्या आवासे सहसैव सुदर्शनश्रेष्ठी समागात । ततश्च मम स्वामिन्या अभयाराश्या: शीलं खण्डपितुमियेष । राजन ! महता क्लेशेन मयाधस निष्कासितः । त्वयि शासति साधारणस्यापि गृहमागत्य कोऽपि कदाचिदप्येवं नाचरति । तेन तु तवैव प्रेयस्याः सुशीलाया आलयं प्रविश्येश्यामनार्यमाचरितम् । अतस्तरमै योग्यं दण्डं देहि नो घेन्मम स्वामिनी जीवितमेय त्यक्ष्यति। अतदाकये कोपाग्निज्वलितो नृपस्तस्य । शूलारोपणमादिशत् । ततो नृपादेशातादृशा मटाः सुदर्शनं तत्स्थाने बलादानीय शूलिकायामारोपयामासुः, परन्तु सदसण्डशीलप्रभावतः शासनदेवता तदैव शूलिको बोटयित्वा स्वर्णमयसिंहासनश्चक्रे । अर्थतदभुतमाकये सपौरो राजा तत्रागात्सर्वे ष तमालोक्य विस्मिता जाताः । अथ सुदर्शन गजारूढ़ विधाय नृत्यगीतादिमहोत्सवेन नगरान्तः प्रावेशयन् । नृपस्तामभयां राही भ्रष्टशीला विज्ञाय देशतो निष्कासयामास । अतो वच्मि हे स्त्रियः ! भवत्यस्तथा माभूवन ।। वसंततिलका--वृत्ते-मारचो प्रदेशि सुरिकांत विषावलीयें, राजा यशोधर हण्यो नयनावलाये । दु:खी कर यो श्वशुर नूपुरपपिहतायें, दोखी त्रिया इम भणी इण दोषतायें ।।१२।। विषयसुखलोभादेव पुरा काचित्परिकान्ता राक्षी निजभत्तार प्रदेशिराज गरलं प्रदाय जिसि । तथा नयनावल्यपि राज्ञी विषयसुखलोभाऽऽक्रान्ता निजप्राणेश्वरं यशोधरं नृपं गले दृढं पाशं वध्याऽवधीत । काचिदेका नूपुरविदग्धा स्वर्णकारखी स्वकीय- | all दुश्चरित्रमपह्रोतुं पति छत्नायित्वा श्वशुर भृशं दुःखिनमकरोत् । हे स्त्रिय ! ईदृशाऽनार्याचरणेन सर्वाः स्त्रियो दृष्यन्ते । अतो भवतीमिः सर्वथा दुरावारं तत्याज्यमेव ॥ १२ ॥
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy