SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ क व २६ ॥ अय जापल्य शयानाया नूपुरपण्डितायाः ८-कथा यथा राजगृहनगरे जर्जरनामा स्वर्णकारोऽस्ति । तस्यैकः पुत्रोऽस्ति स पित्रा परिणायितः परमेतस्य पत्नी व्यभिचारिणीशिरोमणिरस्ति । अथैकस्यां रात्रौ भवरं गृहान्तः सुर्स मुक्त्वा स्थलान्तरे दिव्यां शय्यां विधाय जारमाहूय तेन सह रेमे । रावेतदनाचारमालोकमानो जर्जरस्वां जारश्च निद्रितं वीक्ष्य तत्राऽऽगत्य चम्बा नूपुरमादाय पुनः स्वस्थानमेत्य सुष्वाप । नूपुर शय्योपरि न्यस्तवान् अथ जागृता सा घरणे नूपुरमपश्यन्ती व्यचिन्तयत् । यदेतत् धनुरस्यैव कृत्यं नान्यस्य नूनमसौ प्रभाते लोकान् वदिष्यति मे दुश्चरित्रम् । अतो मयाप्येतत्फलं तस्य दर्शनीयमित्यवधार्य जारमुत्थाप्य निजालय मंत्रैषीद, स्वयं भर्तुः पार्श्वमागत्य सुष्वाप । अथ किञ्चिद्विरम्य पतिमुत्थाप्य यत्र शयने जारेण सह पुरा सुप्ताऽऽसीत्रैव शयने समागत्य भर्त्रा सह पुनः शिश्ये, पतिरचिरादेव निदद्रौ । ततः सा सुप्तं तभवगत्य बुम्बा व्यधत्त - यथा हे नाथ ! हुतमुचिष्ठोत्तिष्ठ । पश्यानेन निषेण तव पित्रा लज्जास्थानकेऽप्यत्र समागत्य मदीयं नूपुरमपजड़े । अथ सहसैव समुत्थाय झटिति पितुः पार्श्वभागत्य ताडितुं लनोऽवदन्च - अरे पापिष्ठ ! निर्लज्ज ! रात्र गत्वा पुत्रवधूचरणं स्पृशतस्ते मनागपि लज्जा नाऽप्राता ? धिकू त्वां वि of ! तदा पित्रोक्तं- रे पुत्र ! त्वं तदानीं नासीरन्यः कोऽप्यासीत् । पुनर्जगाद पुत्रः- रे दुर्बुद्धे ! अन्यः कोsपि नाssसीदमेवासम् । इत्थं पितापुत्रयोर्विवादे प्रवर्धमाने बहवो लोकाः समीपस्थास्तत्राऽऽगताः । तत्स्वरूपं ज्ञात्वा सर्वाः स्त्रियः सर्वे पुरुषाच पितरं जर्जरमेव निनिन्दु । अप्रमत्त ara ra जगदुश्च सर्वे । सेन स जर्जरो विचारसागरे ममज्ज । बहो । किं जातं मया तु सर्व सम्बरित्रं प्रत्यक्षीकृतं तथापि सर्वे मदुक्तमसत्यमेव मन्यन्ते निन्द
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy