________________
लापतिः प्रतिवासुदेवो रावणो रामस्य शीलवती जायां सीतामपाहस्त । तेन दुष्कर्मणा तत्प्राणा राज्यं कुलश्च सकलं प्रगष्टम् । तथा हरिश्चन्द्रो राजा निजमार्यामपि नीचगृहे व्यकीणीत । स्वयमपि पाण्डालस्य जलबाहकोऽभूत् 1 एत्रं जगदेकवीराः पाण्डवा अपि यूते सुशीला पत्नी द्रौपदी हारितवन्तः । तथा त्रिभुवन विजयी सकललोकपालस्तद्वन्धुः कृष्णोऽपि तत्र विपदि पाण्डवाम
रक्षितवान । किञ्च नलराजोऽपि निजप्रेयसी दमयन्तीमेकाकिनी वन मुक्तवान् स्वयमन्यत्र गतवांश्च । भो भो लोका! ईशेष्वपि Cil महापुरुषेषु यदीदृशा दोषा आपेतुस्ताई पामरजनानां का गणना ! ।। ९ ।।
अथ ३-स्त्रीगुणदोष-विषये, जपजाति-नमसुसीख आले प्रियचित्त चाले, जे शील पाले गृहचिंत टाले ।
दानादि जेणे गृहधर्म होई, ते गेहि नित्ये घर लक्ष्मि सोई ॥ १० ॥ या कुलवधूरस्ति सा भर्तुः सदैव सानन्दयति, भार हिते नियोजयति, तथाऽजन्म शुद्ध शीलगुणं परिपालयति, गार्हस्थ्य धर्मश्च सम्घमवति, गृहकृत्ये च तत्परा तिष्ठति, गुरूजनानुपास्ते । ईदृशी गृहिणी यस्य भवति तस्यैव धन्यस्य गृहे लक्ष्मीरपि सुस्थिरा विलसति । चत्वारः पुमर्धा अपि तत्र वर्धन्ते अतः सकलाभिललनाभिरीशीभिरेव भाव्यम् ॥ १० ॥
. अथ स्त्रीदोष-विषयेभर्ता हण्यो जे पतिमारिकायें, नाल्यो नदीमा सुकुमालिकायें । सुदर्शन श्रेष्ठि सुशील राख्यो, ते आल देई अभयाय दाल्यो ॥११॥