SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ | शेकुः । पुनर्मनुष्याणान्तु का वातई ? स्थैतत्परूपं विलोकन गुणाशी कणो हस्तिपकमपृच्छत्-कि भो ! कथमने हस्ती न चलति ? यूयमपि वस्त्रेण घ्राणमवरुध्य कर्ष तिष्ठय ? अथ सोऽवदत्-स्वामिन् ! मार्गे मृतो विकृतो दुर्गन्धिमयः श्वा तिष्ठति । तदीयातिदुर्गन्धितः केऽप्यने चलितुं न प्रभवन्ति । तच्छ्रुत्वा स्वयमेव हठागजम्ग्रे समानीय शान्तिके तिष्ठमधोदष्टिः कृष्णोऽवक-भो भो लोकाः ? एतस्य गुणान्कथं न गृहीथ ? सेक्का ऊचुः-स्वामिन् ! वयमेतस्मिन्मेकमपि | गणं न पश्यामा, किन्तु दोषानेव वीक्षामहे । अथ वासुदेवोऽवदतु-अहो ! मोक्तिकश्रेणीव समुज्ज्वला दन्तावली शोमतेऽस्य । शुनः । अन्येऽपि विलसन्त्यस्मिन् सद्गुणास्तथापि यूयमेनमगुणं कथं वदथ ? । इन्थं गुणग्राही कृष्णस्तस्य दोषानपश्यन् गुणानेव जग्राह । उचितमेव तदेतादृशां गुणिनां गुणग्राहित्वं । अथ स देवोऽपि प्रत्यक्षीभ्य श्रीकृष्णं प्रणिपत्य संस्तुत्य च सौधर्मेन्द्रसभामागत्य श्रीकृष्णस्य यथावत्गुण प्रशशंस । अत उसमेन पुंसा गुणग्राहिणा माव्यं तथैव गुण्यपि यथा__ रूपसौभाग्यसम्पन्नाः, सत्वादिगुणशोभनाः । ते लोके विरला धीराः, श्रीरामसदृशा नराः ॥ ८॥ 16 इह लोके गम-कृष्णसदृशा रूपसौभाग्यशौर्योदार्याऽऽदिगुणैः शोभमानाः परगुणग्राहिणः सत्यप्रतिज्ञा विरला एव भवन्ति ॥८॥ अथ पुरुषदोषविषये-शार्दूलविक्रीखित-वृत्तम्लंकासामि हरन्ति राम तजि ते सीता भली जानकी, स्त्री वेची हरिचंद पाण्डवनृपे कृष्णा न राखी सकी। रात्रै छाडि निजप्रिया नलनृपे ए दोष मोटा भणी, जोचो उत्तम माहिं दोषगणमा का पात पांजा तणी॥९॥
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy