SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ भ्यामुत्तममध्यमयोर्महदन्तरं विद्यते । यथा हि गुणवानिजगुणेनैव सर्वत्रोपलक्ष्यते निर्गुणन्तु पिवगुणनामादिनैद ज्ञायते । तथैव | गुणी निजगुणतो, निर्गुणी दोषतः सर्वत्र प्रख्यातिमुपैति ॥ ६ ॥ अथ पुरुषगुणविषये-शार्दूलविक्रीडित-वृत्तम्जे नित्ये गुणवृन्द ले परतणा दोषो न जे दाखवे, जे विश्वे उपगारि ने उपगरे पाणी सुधा जे लथे। पूरा पूनम चन्द्र जेम सुगुणा जे धीर मेरू समा, जे गर्भार सदा सुसायर जिसा से मानवा उत्तमा।।७।। यो हि सदैव परेषां गुणग्राहको भवति, दोषांश्च न ख्यापयति, जगदुपकरोति, परकृतमुपकारं सदैव मनुते, तथा सुधामिव ।। मधुरां सत्या वाणी पदति, कदाचिदसत्यमप्रियं न भाषते, तथा शारदपाणशर्वरीश इव सकलसगुणवान मेरुवदपलः, समुद्र इव | गम्भीरः, ईदृशो जन उसमा कीर्त्यते अत एव लोकैरुत्तमैरिति भाव्यम् ॥ ७॥ ___ अय परकीयस्तोकमपि गुणमुदाहरतस्तथा दोषमपलपतः श्रीकृष्णस्य ५-कथाअर्थकदा सौधर्मेन्द्रः सभासीनः श्रीकृष्ण समम्तायीत-भो भोः सभ्याः ! साम्प्रतं मर्त्यलोके श्रीकृष्ण इद गुणग्राही कोऽप्यन्यो नास्तीति । तदसहमानः कोऽपि मिथ्यात्वी देवस्तं परीक्षितुं मृत्युलोकमागात् । तत्रावसरे श्रीकृष्णो स्थवाटिकातः परावर्तमानः स्वनगरमागच्छयासीन्मार्गे । अथैतदवसरे स एव मिथ्या दृष्टिदेवश्चलत्कोटिकीटाऽऽकीर्णस्यातिदुर्गन्धमयस्य मृतस्य | शुनो रूप विधाय मध्येमार्ग तस्थिवान । तदीयदुर्गन्धियोगाद्गजतुरणादयो विषेकविकलाः पशवोऽपि तन्मार्गेण गन्तुं न
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy