SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ KI साधुर्भला किगना जललिमित्थं जल्गन कथं न लबसे १ तब सुनाने क गतं यदेवं षे । पप-अगन्ध नकुलजातः सोऽपि स्वेन बान्त विष निजाणातिपातेऽपि कदापि नानाति । वन्तु संयमी भयोऽपि सत्कुलजातस्त्यक्तमपि विषयहालाहलमधुना वाञ्छसि तत्सत्कुलोत्पन्नस्य तव नैव घटते । एवं कते कुलमपि मलिन स्यात् चारित्रश्च नश्यति । तन्नाशात्तव l नारकीगतिर्दुवरि भविष्यति, अत एवं मा कृथाः । अथ सतीमुखोदीवचनश्रवणतो रथनेमिः प्रतिबुद्धो जातः । दयौ चैवं मनसि अहो ! धन्येयं सतीशिरोमणिर्यया सत्यपि मदतौ रूपलावण्यतारुण्ये स्मरो जित:, अस्यामनार्य अन्त मां घिग् यदई || मानुसमानां प्रातृजायामपि भोक्तुमैच्छम् । तदनु कृतपश्चात्तापः स भगवदन्तिकं गत्वा तन्प्रायश्चित्तं लात्वा पुनश्चारित्रवान् मृत्वा भृशं तपस्यन्सद्गतिमाप । ईदृशां महतामपि कन्दर्पवश्यत्वमभूत्तर्हि पामरजनानां का वार्ता ? अतः कामो दुरवस्त्यक्तव्यः। यो हितं Lal जयति स एव जीवः स्वजन्म सफलीकरोति पुनरक्षयसुखमप्यधिगच्छति । तथैवैकदा वीरभगवतः सङ्घाटकीयाः साधवश्वेलणाराही || वीक्ष्य चलचित्ता अभूवमित्यादिकथा ग्रन्थान्तरादनगन्तव्या सद्भिभवद्भिः । अथ २-पुरुषगुणदोषोद्भायनविषये-रथोद्धता-वृत्तम्उत्तमा पण नरा न सम्भवे, मध्यमा तिमन योषिता हुवे । एह उत्समिक मध्यमी पणी । बेहु माहि गुण दोष नो गिणो ।। ६ ।। इह जोके ये जीवाः स्वगुणैः शोभन्ते स उत्तमा ये च पितुर्गुणरुपलक्ष्यन्ते से मध्यमाः कथ्यन्ते । अनयोरिव गुणदोषा PITC
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy