________________
तस्थौ, सदा ततूपकटाक्षवीक्षणमृदुहासादिहावभावैः समुत्तमदनोद्रेकः स तामयाचत रतिम् । अथ कामयशङ्गतं तमवादीत्साहे त्रिपुरहर ! अहं त्वां सेविष्ये । परमेकदा कर शिरसि दच्चा, तथैकपाणि कटिप्रदेशे निधाय स्वनृत्यं मां दर्शय । तत्रावसरे रतिलोभवशात्तपस्यामपि त्यक्त्वा तेन तदप्यमीचक्रे । अहो ! तर्हि संसारे साधारणस्य पुरुषस्य का गतिः ? अतः कामजयोजीव कठिनोऽस्ति । य एनं जयति स एवात्मकल्याणं विधातुमर्हति नाऽन्ये इत्येवपरमार्थः ।
अथ कानयोगायनिय प्रालिनी-हतेमल नृप दमयन्ती देखि चारित्र-चाले, अरहन रहनेमी ते तपस्या विटाले ।
चरमजिन-मुनी जे चेलणा रूप मोहे, मयण रस व्ययाना एह उन्माद सोहे ।। ५ ।। यथा गृहीतसंयमस्यापि नस्वराजर्षः सार्धी दमयन्ती व्यालोक्य मनो विव्यथे । यथा पा श्रीनेमिनाथस्य भगवतो भ्राता रथनेमिमुनिः कृतकायोत्सर्गध्यानो राजीमत्याः संयमिन्या अनावृतमङ्गमालोक्य ध्यानतो व्यस्त । एवं वीरस्य भगवतोऽन्तेवासिनः । संयमधारिणो मुनयोऽपि श्रेणिकराजपत्नीचेल्लगारूपदर्शनाद ज्यामुग्छन् । अहो! प्रादुर्भुते कन्दर्षे स्त्रीदर्शनाघल्लोकानां मनांसि क्षुम्यन्ति स एव कन्दर्पोन्मादोध्यगन्तव्यः ॥ ५ ॥
__ अथ दमयन्तीविलोकनाचल वित्तस्य नलराजर्षेः ३-कथानकम्तथाहि-नैषधाभिषे नगरे नैषधो नाम राजाऽस्ति । तस्य च नल-कूपरनामानौ पुत्रावभुताम् । अथ ज्ञातसंसाराइसारो राजा