SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ JASH | तथाश्यापि शब्दादिविषयाः पचाननानीच विद्यन्ते । यथा मृगारातः पुरतो मृगादयो निस्तेजरकारूशे तिष्ठन्ति तथास्य मदनस्याग्रेऽमी जीवा मतपसास्तदश्यता यान्ति । अस्याऽमोषमस तस्वविदः स्त्रियमेव कथयन्ति । कामो हि रमणीशलेण देवान् । धीरान योगिनोऽपि जिगाय । एष कातरै विषयलुब्धैः कदापि न जीयते, किन्तु शौर्यवद्भिरेव तत्ववैदिभिर्जेतुं शक्यते ॥ २ ॥ नान्यैर्देवादिभिरपि नरेश मयति । . मालिनी-वृत्ते-मनमय जगमा दुर्जयी जे सदापि, त्रिभुवनमुरराजी जास शस्त्रे सतापी । .. जलजविधि उपासे वार्षिजा विष्णु सेवे, हर हिमगिरिजाने जण अर्धाङ्ग देवे ।। ३ ।। . इह त्रिभुवने कामो हि सर्वेषामजय्यो भाति । एष त्रिदशानपि लीलया निजवश्यं विधाय विषयातुरानकोत । यथा हरि| हरादयोऽपि मदनजिताः कान्ताः सिषेविरे ॥ ३ ॥ तवेव दर्यते । शार्दूलविक्रीडित-वृत्तेमिलीभाव छल्यो मद्देश उमया जे काम रागे करी, पुत्री देखि चल्यो चतुर्मुख हरी आहेलिका आवरी। इन्द्र गौतमनी त्रिया विलसिने संभोग ते ओलच्या, कामे एम महंत देव जग जे ते भोलच्या रोलव्या ॥ __हरोऽप्येकदा तपस्यां विहाय बनेचरीमालोक्य तस्यामेव सिंसामुवाह । विधाता निजपुत्री विलोक्य स्मरपारतन्त्र्यमनुभवन् । | वामन्वधावत् । हरिरपि गोपीमी रेमे, देवेन्द्र आहेलिकायै गौतमपल्यै उलमे, इत्थं महान्तो देवा अपि तद्वश्या अभूवन् ॥ ४ ॥ . अथ चनेचरीं विलोक्य विषयसुखप्रार्थयितुः परस्य २-कथाएकदामहादेवो वने तपस्यबासीचत्सझानध्यानादिपरीक्षाकृते चातीवसौन्दर्यरूप विधाणा गिरिजा वनेचरीपेण तत्पुर आगत्य
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy