SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ "फेचित्प्रचण्डगजराजधिनाशदक्षाः, कन्दर्पदर्पदलने विरला मनुष्याः । श्रीस्थूलिभद्रमुनिराजमुखा हि सन्ति, त्रैलोक्यजेतृमदनप्रशमेऽतिदक्षाः" ।। १ ।। किञ्च-मदनवशङ्गतो नन्दिषेणो द्वादशवर्षाणि गणिकालये तिष्ठन् तया सह विषयसुखं सुआन आसीत्ततः संयमे दाढर्यमातशन् । मदनजेतार एव जना आत्मश्रेयः साधयन्ति । पुरा कामपारतयं नीतः पश्चाद्विनिर्जितस्मरो नन्दिपेण भात्म६ साधनमकरोदत्त उपयुक्ततया तत्कथाऽत्र लिख्यते अथ कामभोगे तया तस्यागोपरि नदिषेणमुनेः १-कथानकम्___ इहैच मगधदेशे श्रेणिको नाम राजास्ति तदीयो नन्दिषेणनामा कुमारो विद्यते । स च स्वानुरूपाभिः पञ्चशतीभिः कन्यामिः पित्रा परिणायित्तः सुखमनुभवन्नस्ति । अथैकदा तत्र नगरे कुत्रचिदुपरने गुणशीलनाम्नि चैत्ये श्रीमहावीरप्रवरागतः । तत्र अब। नपतिव्यन्तरज्योतिष्कवैमानिकैर्देवैस्तदीयसमवसरणं चक्रे, तच्च पृथ्वीतः सार्धक्रोशद्वयोमतं जज्ञे । तदारोढुं चतुर्दिक्षु कवहस्तान्तरालानि चाशीतिसहस्रसोपानानि व्यधुः । तत्र च पूर्वस्यां दिशि सिंहासनोपरि ' नमो तिस्थस्स' इत्युदीर्य श्रीवीरप्रशविरराज । तथाऽवशिष्टासु दिक्षु ते देवाः सिंहासनोपरि प्रभो तिमतिष्ठिपन् । तनावसरे भगवान् वीरो देशनां ददते, सा च बहुविधदानशीलतपोभावनारूपा मुक्तिमार्गस्य द्वारमिव भाति स्म, एतत्स्वरूपं वनपाल श्रेणिकराजाय निवेदितवान्। बदाइष्टो राजा तस्मै बहुदानमदात् । प्रभोरागमनहर्षतो राशः सकलानि रोमकूपानि समुत्तस्थुः । अथ तदैव क्षोणीपसिनन्दिषेणतनयेन तथाऽभय
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy