SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयः कामवर्गः प्रारभ्यते उपजाति - वृत्ते -- प्रायाः कियन्तः किल कामवर्गे, कामो नृनार्यो गुणदोषभाजः । सुलक्षणे योगवियोगयुक्तैः, समातृपितृप्रमुखाः प्रसंगाः ॥ १ ॥ तत्र कामः १, पुरुषगुणदोषों २, स्त्रीगुणदोषों ३, संयोगवियोगों ४, मातृ- कर्तव्यं ५, पितृ - वात्सल्यं ६, प्रमुखशब्दात - पुत्र-वर्णनं ७, चेत्यस्मिन् ' कामनमें' सप्तविषयाः क्रमेण वर्ण्यन्ते ॥ १ ॥ अस्मिन्संसारे कन्दर्पदर्पः प्रबलो दुर्जयों मासते । तस्य विजेता कोऽपि सुपुण्यशाली विरल एवाऽस्ति स . तु. ब्रह्मादिकमये जगद्विजमते । किश्व-वत्पारवश्यं नीता नरा विमूढा इव निवान्तं क्लिश्यन्ति । सदसद्विवेकशून्यास्तथा जगत्यात्मभूजेवारी दिरलाः सत्पुरुषा एव जायन्ते यदाह- "
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy