________________
-
-
अथ २१ लजा-विषयेनिज वचन निवाहे वाजि ज्यू वालि पाले, व्रत तप कुमारीले मात ज्यूं लाज पाले। सकल गुण सुहावे लाज थो भावदेवे, व्रत नियम धर्यो जे भाइ लज्जा प्रभावे ॥ ३४ ॥
इह लोके स एव श्लाघ्यो यो हि स्ववचनं नैत्येन पालयति । किञ्च सुशिक्षिताश्ववत्सन्मार्ग एच सदा चलति । कुलस्य मर्यादा व्रतादिकसानुसरति । यथा कश्चन भावदेवनामा लोकलाजाभिया भवदेवेन भाया सह दीक्षा लावा व्रतनियमादिकं सम्यगपाखयत् । इन्धं लज्जयाऽपि शुभकार्य सिध्यति तस्मात्सता सदैवात्मनि सुधिया लजा कार्यैव ॥ ३४ ॥
___अथ लजया प्रव्रजितयोर्भवदेवभावदेक्योभ्रांत्रोः २२-कथा-- तथाहि-सुग्रीवनाग्नि नगरे भवदेवभावदेवनामानौं भ्रातरावभूतां, तयोर्मध्ये ज्यायान् भवदेवः प्रबजितोऽभवत् । स चैकदा 0 तत्रैव नगरे मुनिभिः सह विहरभागात् । स गोधरीकृते नगरे भ्राम्यन् पातुर्विवाहसमारोहमपश्यत् । तत्राऽऽगतं बन्धुमालोक्य भावः | देवस्तत्संमुखमेत्य भक्तिस्नेहाभ्यामधिकं प्रत्यलाभयत् । तद्वोढुमशस्तं भवदेवमुनि मत्वा सोऽवदत्-हे बन्धो ! एतावदानेन ते | क्लेशः स्यादतो ममापि पात्रादिकं देहि यच्चस्थाने सुखेन तन्नेप्यामि । इत्थं भाषाम्पर्थितः पात्रादिकं तस्मै ददौ ततो द्वावपि । भ्रातरौ चेलतुः । समीपमागच्छन्तौ तौ विलोक्याज्ये कियन्तः साधवस्तदभिमुखमागत्य जगदुः-अहो ! धन्योऽसि यदध नवर रिणीतमपि भ्रातरं प्रतियोभ्य साधुमकृथाः । तदाकये मावदेवो मनसि दथ्यो-अहो ! किं कर्चव्यम् ? यदीवो गृहं यामि वहि मे