SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ -L शकुनेन गृहानिर्गत्य तत्र क्षेत्र क्रष्टुं जयाः, तदा तेषामये तेन स्वयं भवत्विवि सुरु भैरजल्पत । ततः सर्वे कर्षका मिलित्वा-भूशं कमताडयन् । अथ बहुप्रार्थितास्ते से मुमुचुः कथितश्चारे मविहीन ! एवं मा वद सर्वत्र बहु भवत्वित्येव वक्तव्यम् । अथैतत्पदं मुहुः स्मरणग्रे गत्वा कुतश्रिद् ग्रामाद्बहिः शवमादाय समागच्छतां पुंसामग्रे बहु भक्तु बहु भवत्विति तेनोक्तम् । तदाकर्ण्य ते शक्वाहकास्तमतितरां ताडयामासुः । ततो मूर्ख ज्ञात्वाऽत्यज मवदंश्व-रे मूर्ख ! एवं मा भवतु कदापि कस्यापीति जल्प | अथ ततोss कश्चन नगरमागतः स मूर्खः कस्यचन श्रेष्ठिनः पुत्रस्य विवाहोत्सवे धवलमाङ्गलिक गीत वाद्यं नृत्यादिकं प्रारब्षमालोक्य तत्र स्थितानां लोकानां पुरत एवं मा भवत्विति महता स्वरेणाऽनेकधा बभाषे । तदमङ्गलमुचरन्तं तं द्वित्रा जना मिलित्वा यथे कुट्टितुं लगाः । अथ तदीयदीनवचनेन सदयास्ते मूर्खोऽयमिति ज्ञात्वा तत्यजुः शिक्षितश्च रे जड ! सदा सर्वेषामेवमस्त्विति ब्रूहि । अथ ततो निर्गत्य कस्यचिद्राज्ञो द्वारि समेत्य तस्थौ । तस्मिन्नवसरेऽन्तः पुरे परस्परं कलहाथमानौ राजानावास्ताम् । वौं तमेर्व सदा भवत्विति भाषमाणं वीक्षाञ्चक्राते । तदैव कुषितो राजा केनचित्पुंसा तं निजान्तिकमानाय्य वाडयामास । पश्चात्सूर्खधिया जातानुकम्पया राज्ञा मोचितः शिक्षितश्चरे भाग्यहीन ! कुत्राऽपि गत्वा त्वया मौनमाश्रित्य स्थातव्यम् । यदा कोऽपि किश्चित्पृच्छेत्सदा शनैः शनैः किञ्चिभिगद्यमिति शिक्षयित्वा सा राज्ञी स्वपार्श्वे तं नियुक्तवती । अथैकदान्तःपुरेऽयों लग्ने झटिति वच्छमनाय राजानं तद्वक्तुं सा तं प्राहिणोन् । स तु समाभागत्य तूष्णीमतिष्ठत् कियत्कालानन्तरं राज्ञा पृष्टः स शनैः शनैस्तत्स्वरूपं कर्णे जगाद । तच्छ्रुत्वा कुपितो राजा तमाख्यत् भरे मूर्ख गृहे दह्यमानेऽश्रागत्य तदैवोच्चैः कथं न जगदिश १ रजांसि कथं नामौ चिक्षेपिथ । अतः परं त्वया धूम्रे दृष्टे सति सर्वत्र धूलि प्रक्षेप्तच्या । इत्यं तस्मै शिक्ष
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy