SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ अहो ! मूर्खश्चातुर्यभाषितरहस्यं किमपि न जानाति । अवसरोचितमुत्तरं न कत्तं शक्नोति परेषां शिक्षणमपि तस्मै न रोचते।। यथा कश्चन महामृों राज्ञः शिरसि धूलिमक्षिपद । यथा वा सुनिका पक्षिणी कश्चन वानरं हितमुपादिशत् । तदा स मूर्खस्तस्या आलयोन्मुलनामोदरलीच नार : हितसारि रजनमपि मूर्ख एवमेव कुरुते एतदेव मूर्खदृष्टान्तेन स्पष्टीकरोति ।। ३३ ।। अथ मूर्खतोपरि वणिक्पुत्रस्य २०-कथाकश्चिदेको वणिकपुत्रो जन्मतो महामूर्ख आसीत्कस्यापि हितोपदेशं न मन्यते । वस्तुनः साराऽसारतामपि नैव वेत्ति । सदैव निरङ्कुशो यथेच्छं जल्पन्कदाचिद्धसन्कदाचित्कलइन दिनमतिवाइयति । स चैकदा मात्रै शिक्षितः भोः पुत्र ! सदा सर्वोचैरा- | क्रोशवा त्वया गन्तव्यम् । तथा सति यत्र तत्र समुपविष्टा हिंसाः दुर्घला वा जीवा मागतोऽन्यत्र यास्मन्ति | ततःप्रभृति सर्वत्र | तथैव कुर्वन् स ब्रजति । अथैकदा कोऽपि व्याघो महून् पक्षिणः समवरुध्य क्वचिल्लीनस्तस्थिवान् । तावदुधेश्वीत्कारं कुर्वन् सस । तदीयचीत्कारवमाकर्ण्य ते पक्षिणो इतमेव समडीय पलायन्त । तदा ऋद्धो व्याधस्तं मूर्खमधिकं जपान । अथ तं मूर्ख विदित्वा स एवमशिक्षयत्- मूर्ख ! त्वं सर्वत्र मौनमाधाय प्रज, यत्र यत्र यासि प्रच्छन तिष्ठ । इत्यं शिक्षितो बहुप्रार्थना मुक्तः स कचिचटाक्मागत्य चौरवल्लीनस्तस्थौ । अथैनं वीक्षमाणः प्रत्यहमपहृतक्सनः कश्चिद्रजकचौरषिया गृहीत्वा बहताडयत् । असावपि मतिविकलं मत्वा तमत्यजदगदश्चरे मूर्ख ! एवं कदापि कुत्रापि मा तिष्ठ। यत्र कुत्र व त्वं पाहि त्रत्वमा स्वल्पं भवविति वाच्यम् । अथैतच्छिक्षामभ्यसमग्रे चलन् कस्पचिनगरस्य समीपमामत्याऽतिष्ठत्तत्रावसरे हालिकाः शुभमुद्दः शुम
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy