________________
- समिदानीमेवात्तापुरमशेष दाहय । अथैव कुमारमादिश्य राजा वीरभगवन्त वन्दिसुमगात् । इस: कुमारणाचिन्तिः किजातं ? या- येन राजैवमयादिशवीति सुबुद्ध्या किञ्चिविचार्य तवान्यापुरे समागतः स प्रथमं सर्वा राशी भवनान्तरे संस्थाप्य तदन्तापुरमददत् ।। ॥ गोतास राजा श्रीवीरजिनमभिषन्य पच्छ---भगवन् । मम महाशका समुदायत, सा सत्या मिथ्या वेति बुभुत्सुस्त्वां पृच्छामि।
पथा: मम राझी शीलवती वर्तते न वा वीरेणोक्त सजन ! तवैषा शक्कर मिथ्या वर्तते । यतश्चेटकराजस्य सप्तापि पुत्र्या भील क्त्मः सन्ति । अपैरमाकार्य बत्कालभव प्रभु नमस्कृत्य मत्रिणः कथितमादेश निवर्सयितु राजा त्वरया गृहमानगाम मार्गे च कुमारभद्राशीतः । तमश्चक्कि मो. .!.यदादिष्टमन्तःपुरं दग्धव्यमिति तत्कृतन्तु सवा ? कुमारोञदत्-हे महाराज ! भवतामा | पेशकरणे को विलम्वेत ? यथादिष्ठं तथाकृतम् । तच्छुत्वा क्रुद्धो राजाज्वदद् धिक्त्वामविचार्य कार्यकारिणम् । महो। ईदशान्याय कला लजसे कथं नेत्याश्चर्य लगति । गच्छ, मम मुख मा दर्शय, इति वदति नृपे कुमार आह-हे पितः ! पुरा में प्रव्रज्यो
त्सुकस्य त्वमकथयः, यदा प्रति कथयामि यदा गन्तव्यम् । तदद्य जातं ते वचनं तेन महान्मे हर्षोऽभूत, अतस्त्वां प्रणमामि क्षाम्यो 15 मेऽपराध इत्यानमन पितरं कुमारो भगवदन्तिकं दीक्षार्थी गच्छन् राजानमुच्चैर्जगौ । हे पितः । तेन दुःखेन स्वात्मनि मा खियस्व मम
मातॄणां सर्वासां कुशलक्षेममस्ति । तच्छ्रुत्वा मुदितो राजात निवर्तयितुमधिकमयतत, परं संसारमसारं जानाचः स नैव न्यवर्सस । तदैव जिनवीरान्तिकमेत्य दीक्षामग्रहीत । यथावत्संयम परिपाल्य प्रान्ते शुभपरिणामेन त्यक्तदेहोऽनुत्तरविमाने : समुत्पेदे । ठतः। ध्युत्वा महाविदेहेऽवतीर्य, मोक्षमधिरामिप्यति । ..