________________
कासितवान् करागुलौ प निधाय सदसि समागत्य श्रेणिकराजानं प्रगनाम । स नृपोऽयसतमपरिचितं रूपेमातिमनोहर के पालक विलोक्य तमामप्रामादिकं पप्रच्छ । अभयकमार आद्योपान्त स्ववृत्तमाचचक्षे तदनु सादर तां निजप्रेयसी निजसदन प्रापेशायद
अभयकुमारच मन्त्रिपदे न्ययुक्त | तत प्रभृति सकलं राज्यमारं गृहीत्वा न्यायतः प्रजाः पालयन् सुखमन्वपदभरकमारः। || नृपोऽपि मन्विणि महामतिमति तस्मिन्नमयकुमारे सकलराज्यकार्यधुरन्धरे सति निजप्रेयस्या सह मोगं सजाना सुखी वस्त्र । | सर्वत्राऽभयकुमारस्य सुकीर्तिः प्रससार । अस्मिनबसरे तत्र नगरे लवचिदुपरने वोगजिनेश्वो भगवानायलों सेः समवसरणाकारि ।
तत्रोपविष्टः प्रभुर्देशनामारब्धवान तदागमनवर्धापनं वनपालको राझेददत् । तनिशम्य मुदितो नृपस्तस्मै धन धनं प्रापच्छहै दैवाऽभयकुमारादिपरिवारैः सह श्रेणिको नरनायकस्तं वन्दितु तत्रोधाने समायावस्त वन्दित्ता देशनां शुभाव पेशनावरणतः | संसारमसारं जानन समुत्पन्नवैराग्योऽभयकुमारो दीक्षायै नृपमाज्ञामयाचत । हे-राजन् ! इह संसारे धर्म एव सारोऽस्ति । अतोऽई | दीक्षा जिघृक्षामि तदनुज्ञां देहि नृपोऽवा हे वत्स ! इदानीं तिष्ठ यदाऽई वां बजेति कथयेयं तदा त्वया गन्तव्यमिति वातवच । भुत्वा विनयेनांगीकृत्य स तस्थौ । कियत्यपि गते काले पुनस्तत्र चतुर्दशसहस्रमुनिमण्डलीसहितः श्रीवीरममा समायातः। सबैका साधुनंदीतीरे कायोत्सर्गध्यानतिष्ठत् । अथ पौषमासे प्रवर्षमानशैत्ये निशि कथञ्चिभिरावरणं चेलणाराश्याः करपचमतिशीतलमवत् । बर्दिता सा दिने महावीरप्रमुमभिवन्ध परावर्तमाना नदीतीरे यं साधुमपश्यत्तत्स्मृत्या जगौ । " अहो ! कपमेतस्मिन् समये स तत्र तिष्ठेत् " सुभाषेनेत्याघाजपन्तीं तामसती मन्यमानः श्रेगिस्नृपः शशके । नूनमेषा कमपि जारं निषेवते येन सं स्मृत्वा स्वमेऽप्येषा वदत्येवम् । अथ कथमपि रजनी व्यतीत्य प्रमातेभयकमारमाकार्य नृपस्तमादिष्टवानेव भोः कुमार !
२.