SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ | ग्रामोदत्त । इतश्च श्रेणिककुमारपत्नी गर्भवती जाता तस्या अमयदानदोहद उत्पेदे । ततः स तत्रत्यनृपाय रत्नाथुपहारं दवा सदीयसाहाय्यता सपन्या दोहदमपूरयत् । अथैकदा राजगृहनगरात्प्रसेनजितनृपेण प्रेषितो इतस्तत्रागत्य श्रेणिकं न्यगदत् । भोः कुमार ! राजा वृद्धो जातस्तुभ्यं राज्यं दित्सुस्त्वां सत्वरं दिक्षते । अथ समर्मो तां सुनन्दा प्रेयसी तत्रैव मुक्त्वा तदरले मगधदेशीयराजगृहनगरे निवसामीति लिखित्वा श्रेणिकः पितुरन्तिकमागतः।। ___ अथ प्रसेनजितो राजा शुभ मुहूर्ते महामहेन श्रेणिकस्य राज्याभिषेकं कृतवान् । परं राज्यसुखमनुभवन्नपि पूर्वप्रेयसीं विना तन्मनः सुखं न धत्ते । श्रेणिकगमनानन्तरं तत्पत्नी पूर्ण मासे सति समस्तसुपुण्यबुद्धिकलानिधानं सुपुत्र सुषुवे । तस्य च दोहदानुसारादमयकुमार इति नाम धृतवती । स श्रेष्ठी तं दौहित्रं कलाचार्यतः सकलाः कलाः सर्वाश्च विद्या अशिक्षयत् । अथ द्वादशवार्षिक: सोऽन्यदा मातरमपृच्छत-हे मातः! मम पितुर्नाम किम् ? कुत्र च स गतोऽस्ति ? येनाद्यावधि तन्मुखावलोकनमपि मे नामत । अथैतद् वृत्तमायोपान्तं माता तं न्यत्रदत् । अथ मातामहादेशेन मात्रा सहाऽभयकुमारो राजगृहनगरमागत्य कुत्राप्यारामे तस्थौ । तत्रावसरे राजा सुयोग्यमन्त्रिपरीक्षायै कुत्रचित्कूपे जलविहीने स्वमुद्रिका न्यस्य गदितवान् । यो हि कूपमुखे तिष्ठन्मत्करपवितां मुद्रिका हस्तेनादाय कराहुलौ परिधास्पति स मन्त्रिपदं प्राप्स्यति । इति हेतोरनेके मतिमन्तो जनास्तत्र कूपे मिलिता नानोपार्य | विदधिरे, परं कोऽपि तथाकर्तुं नाशक्नोत् । अथ मातरं तत्रोपवने संस्थाप्य नगरं द्रष्टुमना अभयकुमार इतस्ततः परिभ्रमन् कुपोपर्यागत्य लोकमुखात्तत्स्वरूपं विज्ञाय भृत्येन गोमयमानाय्य कूपान्तर्मुद्रिकोपरि निक्षिप्तवान् । तदुपरि जलदार न्यासिवम् । तापयोगाद् गोमयं परिशुष्कं विधाय समीपवर्तिपवारिणा त कूपं भृत्वा गोमयपिण्डसंसकामुपागतां at मुद्रिका गोमयामि KARMER
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy