SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ तद्वचसा सर्वे तदत्यजन् परं भवितव्यप्रावल्यादेकः। श्रान्नादयः काननक्रीडाविधातुमगुस्तत्र मद्यगन्धमासाद्य तत्र गत्वा वे सर्वे यथेच्छमदिरामपित्रन् । तदाऽचिरादेव मद्योष्मणा सदसद्विवेकशून्याः प्रमत्तास्ते सर्वे यत्र कुत्र आम्यन्तः समीपे तपस्यन्तं द्वैपा यमृषिमद्राक्षुः । तदा ते सर्वे द्वारिकाविनाशकं तदन्तिकमागत्य बहुधा तमुपद्रोतुं लग्नाः केवन मुष्टिना कियन्तो लोष्टादिमिरवाडयन् । ततस्ते लोकैर्निवारिता ऋषि मुमुचुस्तदनु प्रकोपितः स निदानं कृत्वा मृत्वाऽग्निकुमारोऽभवत् । ततस्तद्वैरं स्मरन् सलोकां द्वारिai दग्धुं प्रावर्तत । परं ततो भीताः सर्वे लोका अखिलेऽपि पुरे प्रतिगृहमा चाम्ल मारेभिरे । तदाम्बिलतप:प्रभावतो द्वादशवर्षाणि यावत्तां दग्धुं नाऽशक्नोत् ततोऽवश्यं माव्यत्वात्सर्वे सरस्वत्यजुः । यथा सुभ्रमचक्रवर्तिन श्वर्मरत्नमेदैव तदीयदुर्दिष्टोदयात्सकला देवा अत्यजंस्तथा तदेवाऽवसरमासाद्य सोमकुमारस्तां पुरीं कृष्णालभद्रौ विना सकलचराचरप्राणिसहितामदsasaसरे ये दीक्षाभिलाषिणस्तानप्यमुञ्चत् । सर्वाणि भवनानि सर्वाः सम्पदः सोऽग्निरूपेण भस्मसाञ्चक्रे सर्वमेतत्सुर - पानव्यसनादजायत । मद्यपास्तत्कालमेव तत्पारवश्यङ्गता विवेकविकला अपेयं पिबन्ति, अत्राच्यं निगदन्ति, अकार्यमाचरन्ति, किंबहुना तत्यानेन महान्तोऽपि नरा अघमा भवन्ति । अतो मद्यमपेयमेव सदा सर्वेषामिति सर्वे विदाङ्कुर्वन्तु । अथ १४ - वेश्याव्यसन-विषये १९ - कहो कोन वेश्या तणो अंग सेवे, जिणे अर्थनी लाजनी हानि होवे । जिणे कोश सिंही गुफाये निवासी, छल्यो साधु नेपाल ग्यो कंबलासी ॥ २७ ॥
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy