________________
Mail तच्छुद्धिमानयिष्यति तस्मै पारितोषिकं दास्यामि तदुषकताच भविष्यामि । इत्य विलपन्ती निजोदास्य प्रकटयन्ती गृहान्तः प्राविशतदा!
पगुमवक्-हे नाथ! क्षिप्तो गंगाप्रवाई मया विघ्नोऽधप्रभृति निःशको भव । यतस्ते मीतिरासीचमब जले न्यपातयम् । ततस्तेन | पगुना दिवानिशं विषयसुख कर्वाणा सुग्वेन दिनानि गोलु लामा ।इल तस्याः किय द्भिर्दिनः पार्श्वस्थे धने व्ययिते द्वाभ्यां विद्यारि तम्-धनन्तु व्ययितं किमपि नास्ति भोजनादिकृत्यं कथं निष्पत्स्यते ? तेनोक्तं प्रिये ! अहं मातुं जानामि परमहं चरणाम्यां विही- 1
नोऽस्मि कुत्राप्येकपदमपि गन्तुं न शक्नोमि । तयोक्तं नाथ अहं त्वां निजस्कन्धे धृत्वा सर्वत्र पर्यटिप्यामि | तथा निश्चित्य ॐ सा पणु निजस्कन्धे संस्थाप्य भिधायै नगरमागता । पङ्गुश्च मधुरस्वरेण सकलजनश्रोत्रसुखं गायति, तदीयमधुरगीतेन वशी| कतो जनवर्गस्तं परिपत्य तस्थौ । तदा कियन्तो लोकाः सुकुमालिकायाः सौन्दर्यातिशयेन मुमुहुः । कियन्तो लोकाः पङ्गोमेनोहरगानेन मोहमीयुः कियन्त एवं जजल्पुः-अहो ! पङ्गोरीदृशी सुन्दरी स्त्री न युज्यते । इत्थं यथारुचि वदन्तो लोका यद्ददति तेन तो भोजनादिकं कुर्वाते । इत्थमेव प्रत्यई सा भिक्षते एवं कियन्ति दिनानि तत्र नगरे मिक्षित्वा ग्रामान्तरे मिक्षितुमलगत्तत्र | महारूपवतीखीस्कन्धे स्थित्वा मधुरं गायन्तं पङ्गुमालोक्य सर्वे द्रष्टारः "पांगलो गाय, आंधलो दले ने कूतर खाय" इति जनश्रुतिस्मृत्या सहाश्चर्य मनसि मन्यमानास्तं द्रष्टुमेकत्र मिमिलुस्तेषु कियन्तस्तां स्त्रियं तुष्टुवुः । यथा ननमियं स्त्रीमतल्लिका पदमु भार स्कन्धे निधाय सर्वत्र पर्यटति । सर्वत्र पतिव्रतानाम्ना सा प्रख्यातिमलब्ध | अनुक्रमेण पर्यटन्ती सा पुण्यादवराजस नगर समाससाद, तत्रापि तस्याः प्रतिष्ठां सर्वे जगुः । कथाप्रसङ्गात्कियन्तो राजानं जजल्पु:-हे महाराज साम्प्रतमत्र नगरे काचिका महारूपवती पतिव्रता स्त्री पङ्गुमर्तारं निजस्कन्धे धृतवती भिक्षते । पञ्जुश्च मनोहर प्रशमं गायतीति श्रुत्वा नृपो मन
REACCOREARRI