________________
तेन पङ्गुना सहालपति तस्य मधुरस्वरं गानं भृणोति । ततस्तो दावेव तत्र गृहे तिष्ठन्तौ मिथो रागिणो बभूवतुः । अथैकदा सर्वाङ्गध्याक्षभदनपीडिता सुकुमालिका राशी पगुमवदन-पड़ो! मेऽतिप्रेयानसि स्वयि में महान रागो जातोऽस्ति । मदनश्च मामधिकं बाधतेऽतो मां स्वैर मुश्त्व, तेनोक्तमहं ते मर्तुर्विमेमि । तयोक्तं सतः कामपि भीति मा कथाः स तु सदैवाऽऽपण. एव तिष्ठति । आक्योरेतत्स्वरूपं स कदापि न ज्ञास्पति, ततस्तेन पगुना स्वैरं रममाणा सा राझी तस्मिन्नेवानुरागिणी बभूव । भथैकदा कुत्रचिन्महोत्सवे बहवो लोका नदीतीरमगुस्तदा राशी राजानमवर-हे नाथ ! आवामपि कुशपि छन्नप्रदेशे स्थित्वा, | द्रक्ष्याव एनं महोत्सवम् । अथ तो दम्पती नदीतीरं गत्वा कुत्रापि निर्जने गङ्गाकूले समुपविष्टौ । इतस्ततो विलोक्य विरक्ता सा
राझी नृपं गङ्गाहूदेऽम्मसि न्यपातयत्परं दैवयोगात्स ती| जीवन्नुपरि समायातः । तत्रैव चाऽपुत्रस्य नृपस्य मृत्यौ प्रधानादिलोंके 10 कृतं पश्चदिव्यं प्रावर्तत । वादित्रादिमहोत्सवेन पृष्ठानुगतसकलपौरजनः स करीन्द्रो ग्रामा बहिरागच्छस्तत्रागत्य जिक्शत्रुनृपं डू कलशवारिणा स्नपयाञ्चके । वाजिना हेषितं न तदुपरि तस्थौ चामरे च तमुभयतो वीजयाञ्चक्राते । तदनु स गजेन्द्रः शुण्डा-15 दण्डेन तं पृष्ठमारोपयत् । इत्थं महता महेन पुरमानीय नृपासने समुपायेशयत्पुण्याढ्यनाम्ना स तत्र पप्रथे। तदनु न्यायतः प्रजाः पालयन सुखमनुभवमास्ते । ____ इतश्च सा सुकुमालिका राझी नृपं हूदे निपात्य गृहमागता लोकानवदत-न जाने मम स्वामी कुत्र गतस्तत्र महोत्सवे गंगावीरे मां मुक्त्वा । किमपि कौतुकं द्रष्टुं क्वापि गता, स इदानीमपि नायातो मया तत्र सर्वत्र विलोकितः, परं न मिलितः । तेन मे महती चिन्ता भवति किरोमि ! अहमेकाकिनी क प्रजामि १ हा देव ! कि कुतम् । तद्वियोगान्मे हृदयं शतधा विदीर्यते । यदि कोऽपि