________________
२१२७०REXX
यिनौ बभूपतुः । तदासक्तौ राजकार्य किमपि नैय चक्रतुः । तेन हेतुना तत्पुत्रः प्रधानेन सह मंत्रयित्वा मद्यपानव्यसनासक्तों X सावुभावेकदा चन्द्रहासमा यथेष्ट पाययित्वा यत्किश्चिद्धनादिक पाथेय दपचाऽतिदरे महाटव्यां मोचितवान । तत्र दिनत्रयाke नन्तरं सञ्जातस्वास्थ्यो राजा व्यचिन्तयत्-अहो ! क मे प्रासादः ? अहमत्र कथमागतोऽस्मि ? अथ मयप्रान्तचेता राजा सत्र
शयने पाथेयं धनादिकं दृष्ट्वा निश्वितवान्-यन्मा मद्यव्यसनित्वादयोग्यं मत्वाध्याऽमोचयन्मन्त्री । भवतु यहाव्यं तद्भवत्येव, ततो राजा समायः पुरोऽचलत्तदैव मधं प्रत्याचचक्षे । मार्गेऽध राज्ञी तृषातुरा जलमयाचत । तदा कुत्राऽपि जलमलममानो राजा रहसि निजोरु छिया पत्रपुटके रक्तं गृहीत्श राज्ञीमवादीत-अयि प्रिये ! जलमत्र सम्यक कुत्रापि नास्ति । तया च त्वाम2 पिकं बाघते, अत एतज्जलं नेत्रे निमील्य पीयवां, सापि तथैव तत्यपौ। ततोऽग्रे क्षुवार्ता राजी जगाद-मम क्षुधा मइती लग्नाऽतः 13 | पदमपि गन्तं न शक्नोमि । तत्रावसरे राजा निजजकामांसं खण्डशः कृत्वा तस्यै ददौ सा तदपि जघास । तदन्वय कानपुरनगरमाययौ तत्र कस्यचिद् गृह भाटकेन लात्वा भार्यया सह तस्थौ । तत्रैकदा स दम्यौ-मम पार्थे धनमत्यल्पं वियते, ! असोज़ापणे कोऽपि व्यापारः कर्तव्य इति निश्चित्य स तत्र व्यापर्तुमचलत्तदा राज्यवक्-स्वामिन ! ममैकाकिन्या अत्र मनो न लागिष्यति । तदा सोऽवमिदानीमेव कश्चन योग्यपुरूषमत्रानयामि, यथा ते मनोविनोदो भविष्यतीत्याभाष्य स आपणे समायातः । वायत्तत्रैकः पङ्गुरागतस्तस्प स्वरमाधुर्यमालोक्य समवक, अरे ! वे मोजनवसनादिकं दास्यामि से मद्गद तिष्ठ तेनापि तद्वचः प्रतिपयम् । तदा । निजगृहे समानीय नियमवदत-हे बल्ल ! एष पक्रानीत एष ते समीपे सदा स्थास्यति । मनेन सहालप्य गायनश्चास्य श्रुत्वा सुखेन दिन निर्गमयाहमाषणे प्रजामि । ततस्तं तत्र संस्थाप्य स्वयमापणे व्यापारे लग्ना सा च