SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ कर्नु लमः । अथ राजा निजपुरुषेण तमायसेन शमानयोरो नृपान्तिकमागत्य तस्थौ। तदा राजा स्वसमीपे समुपापेश्य मिष्टक्पनैः सान्त्वयंस विश्वस्तीकृतवान् । पश्चाद्राजा जगौ-किं भोः ! तब भगिनी कुमारी वर्तते, तां मया साकमुवाहप ततः स्वमगिनी राज्ञा परिणायिता । ततो राजा वन्मुखेन सर्व विदित्वा सच्चोरितं सर्व धनं गृहीतवान् त गर्दभारोपणादिक्टिम्बित शूलारोपेण धातितवान, मृत्वा च स नरकं गतवान् । भो लोका:! एषा कथा सर्वानिदमुपदिशति-पचौर्य कुर्वन्यथा मण्डीकचौरो धनादिसर्वस्वमषहत्य राज्ञा मारितो नारकी बभूव । अनिच्छताऽपि तेन भगिनी राक्षा परिणापिताऽतो भान्तोऽपि चौर्य मा कुर्वन्तु । अथ १३-मद्यपान-विक्ये, भुजंगप्रयात-वृत्तम्सुरापानी चित्त सम्भ्रान्स थाए, गळे लाज गंभीरता शील जाए। जिहाँ ज्ञान विज्ञान मुझे न यूझे, इशं मद्य जाणी न पीजे न दीजे ॥ २६ ॥ यथा मद्यया नराः सदैव सुरायत्ता जायन्ते तेषां विचारशक्तिरपैति । तेन ते सदसद्विवेक्तुं न प्रभवन्ति । वायसा इशाप्रपेय पिबन्ति, अखाद्यमदन्ति नित्रपाः शीलहीना गांभीर्यरहिताश्च ते जायन्ते । अवाच्यमपि वदन्ति, सर्वैर्हिता महादुःखमनुKला भवन्ति । अतो मदिरा यत्नतः सस्पाजश्व ।। २६ ।। अथ मद्यपानथ्यसनिनो जितशत्रुक्षितिपस्य १३-कथायथा-वसन्तपुरनगरे जितशत्रुनृपो वर्तते सुकृमालिका तस्य प्रेयसी महीयसी राशी विद्यते, उभावपि दिरानिशं सुरापा
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy