________________
| रूपमेक करवानस्ति स चोरितं धनं येन भारवाहिना समानयति व सर्व तत्र कूपे पादप्रक्षालनव्याजात्यावयति । यथा स ततो
पहिरेतुं न शक्नुयात् स रात्रौ चोरयति दिने च नृपसदनप्राकारान्तिक समुपविष्टस्तत्रागतलोकाना वसनानि सीवनार्थ गृह्णाति, पुनस्तानि नानाविधानि सेवित्वा तत्मदातुं सद्गृहे याति । तत्र गरवा सर्वत्र विलोक्य तोदं जानाति रात्रौ च दिनदृष्टं सर्वस्व
तस्य चोस्यति । इत्थं महाचौरः स पौराणां सर्वेषां धनादिसर्वस्वं चोरयामास पर कदापि केनापि न धृतः । तत एकदा हृतसर्वस्वाः ८. सर्व लोका मिलित्वा मूलदेवनृपपार्श्वमेत्य तत्स्वरूपं व्यजिज्ञपन् । तदा स मूलदेवो नृपस्तहोरग्रहणाय सकले पुरे पटई वादितवान् पर |
कोऽपि चौरग्रहणाय पटई न स्पृष्टवान् । तदा राजा स्वयमेव चौरनिग्रहप्रतिज्ञां विधाय पटहमस्पृशत् । ततो राजा रात्रौ नानापेण
सर्वत्र बभ्राम, अथैकस्या रात्रौ कस्पचित्तापसस्याऽऽश्रमान्तिके महारक्षेषेण गुप्तासिः सुप्वाप । तत्र भारवाहिजिघृक्षया स है मण्डीकचौरः समागत्य तमुत्थापितवान् । तदा तेन सह चोरितधनग्रन्यि मस्तके निधाय भारवाहपेषी नृपोऽचलत् । गृहागतश्चौरी | अन्थिमुत्तार्य भगिनीमवक्-भगिनि ! एनं पादशौचादिकं कारय । ततस्तं तत्र कूपतटे समानीतवती, पार्द प्रक्षालयन्ती सा तन्मृदुत्वं जानती दथ्यो-न असौ भारवाही कोऽप्यसाधुचमः पुमाँल्लक्ष्यते, अतोऽसौ कूपे न पात्यः किन्तु रक्षणीय इति विमृश्य सावक-रे महाभाग ! त्वमितः सत्वर पलायस्व नो पेचामत्र कुपे पातयिष्यामि । अथ नष्टे राशि किश्चिद्विरम्य ठया पूषके।। हे प्रातः ! भारवाही पलायिता, पावस्व र गृहाण २ इति श्रुत्वा सोऽपि खड्गपाणिस्तदनु जवादधाक्त । अनुपदमायान्त तमालोक्य महता जन धावमानः क्षितीको झटित्येव निजसदनमागत्य सुष्वाप । तस्याऽनुपृष्ठमागतचौरससत्र नृपद्वारे पुरुषाकारं स्थित शिलास्तम्भ तद्घान्त्या जघान । सतः कृतकृत्यो भवधिव स चौरः स्वस्थानमागाप्रभाते व पूर्ववतत्रागत्य सीवनादिकृत्य
का