SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ तथा मनुप्या अप्येकत्र पुत्रकलत्रबन्धुमित्रादिभिः सह तिष्ठन्ति मृत्वा च पुनर्यत्र तत्र स्वर्गनरकादौ गच्छन्ति । पुनरेका पक्षिण - वेमे परिवारा नैव मिलन्ति । ततोऽहं पापं दुर्गविदायकं कदापि नैव चिकीषोमि । अथेतद्धमैनिश्चर्य मत्वा ते कुटुम्बाः स्वस्व| कृत्ये लपाः । सुलसोऽपि कुमारमाच्च्य धर्मे दाय विदधर्ममाराधयमायुषः क्षये कालं कृत्वा धर्मप्रभावाद्देवो जातः । मोर प्राणिनः ! एतत्कथासारमेतदेवाऽवगच्छत यत्कालिकलिको मांसाशिवादत्रासामवाच्यमनेकविध दुःखमनुभूय परत्र समर्म महादुखाई नरकमाप । तत्पुत्रः सुलसस्तत्प्रत्याख्याय धर्ममाराध्य देवगतिमीयिवान । अतो भवन्तो मांसाशनं त्यजत धर्ममारावयत ___ अथ १२-चौर्य-विषये-इन्द्रयग्रा-वृत्तम्चोरी करन्तां भय चित्त प्रान्ति, विश्वास जाचे नहि सौख्य शान्ति । दोनुं हि लोके बह दुःस्व भोगे, मण्डीक जैसे इणही कुजोगे ।। २५ ।। चौर्य कुर्चतामधमानां घेवः सततं भीत्या भ्रान्तमिव लक्ष्यते ततस्तेषु दस्युषु फेऽपि नो विश्वसन्ति । पुनस्तयोगादेव मण्डी-12 ID कनामा तस्करोऽस्मिन् लोके मारितस्वाडितोऽतिनिन्दया सह शूलिकारोपितोऽतिकष्टमसहत । ततः परत्र स चातिदुस्सहां नारी वेदनामन्वभूत् । मतस्सम्यैर्भव्यैर्दुःखसन्ततिमूलं स्टैन्यं त्याज्यमेव ।। २५ ।। अप चौर्यविषये मण्डीकचोरस्य १२-प्रवन्धःपथा--बेनानदीतीरे स्मशानभूमौ मण्डीकनामा चौरो गुप्ते भूमिगृहे निवसति । तस्यैका भगिनी कुमारी वर्तते स च गृहान्तः
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy