________________
अयं शय्या सुखकरी विद्यते । जलमप्यद्य शीवलं सुखपति, लेपोऽपि सुरभिर्ममवि रोचते । एतावद्दिनमी दृस उपचारस्त्वया कथं न विधे १ अतिगर्हितैरुपचारैः सुखं मन्यमानः स आयुःश्रये मृत्वा सप्तमै नरकं प्राप ।
अथ तदन्तिम क्रिया करणानन्तरं सर्वोऽपि तत्कुटुम्बवर्गः सुलसँ प्रत्यवोचत हे सुलस । त्वमिदानीं पितृस्थमाचर कुटुम्बे पोषय, नो चेदस्माकं का गतिर्भविष्यति । तदा सुलसोडादव-भोः कुटुम्बवर्ग 1 तदुक्तं सत्यमस्ति परं तथाचरणेन पिता मे यादर्शी दुःखवेदना भूसा भरद्भिरपि दृष्टा । अहमपि तथा करणेन तामेत्र यातनां मोपेऽवमेतत्पापं न चिकीर्षामि | तदा तैरुकं हे सुस ! तत्पापतो मा मेोवेदः सर्वेऽपि वयं तत्पापं स विभज्य लास्यामः, ततस्तव वासी वेदना नोदेष्यति । तत्रावसरे सुलसस्तत्समक्षमेव समीपस्थेन कुठारेण निजचरणमभांक्षीत् । तदा तदुदितवेदनार्दितः स सुलसः परिवारमत्रक हे मातः ! अतः ! हे मित्र ! ममेदानीं कुठाराघातेनाऽसया वेदना जायते । भवद्भिरपि किञ्चित्किञ्चिद् गृह्यतां विभज्य भवद्भिर्गृहीतायां वस्यां ममाल्यैव स्थास्यति । तैरुक्तं भोः सुरूप ! स्यमिदानीमुदरं निज हरे संपर्च शूल उत्पादयभित्र स्वयमेव पादं छखा वेदनामुत्पादितवानसि । पुनरस्तांस्तां वेदनां विमज्य लातुं कथयसि । साऽस्माभिः कथं गृह्येत १ यतः स्वकृतं कर्म स्वेनैव भुज्यते । तच्छ्रुत्वा मुलसोऽवदत्-मोः कुटुम्ब ! यदीमामरसी पर्सी वेदनां भवद्भिर्विज्य लातुं न शक्यते तर्हि जीवतोभूतमहापापं मत्कृतं भवन्तः संविभज्य कथं लास्यन्ति १ अतो येन यादृशं धर्म्यम वा कार्य क्रियते, तेनैवात्र परत्र च सुखदुःखात्मकं तत्परिपाकं शुज्यते । अन्यकृतं कर्म चाऽन्यैर्नैव भुज्यत इति सिद्धान्वितं वीतरागैरतोऽई भवत्प्रेरितो न कदापि पिकस्यं करिष्यामीति सुलसोतमाकर्णयन्तस्ते सर्वे तत्सत्यं मेनिरे । किञ्चाज्ञ संसारे यथा पक्षिणो निशि कुत्राप्येकत्र वृक्षे विवि प्रगे च ते दशदिक्षु यान्ति ।