________________
||4|| भक्षणं प्रत्यावरूयुः सर्वे जीवाः सर्वतः प्रियतमा जीविताचामेव वहन्ति मृत्यू नैव वान्छन्ति । अतो जो हवा ये तन्मासमभन्ति
तेऽवश्यं नरकं व्रजन्ति तस्मान मांसभक्षणं सर्वथा सबैस्त्याज्यमेव । पुनरेतदेव स्पष्टीकर्तुमाह-पथा ये मांसाथिनो मान्ति ते महान्ति दुःखानि प्राप्नुवन्ति मूत्वा चान्तेऽवश्यमेव कालिकशूलिकप्रमुखा व नरकमधिगच्छन्ति ।
अथ मांसभक्षणानरकं प्राप्तस्य कालिकशूलिकस्य पुनस्तत्यागतः स्वर्गतस्य सुल सस्य ११-कथा__ यथा-राजगृहे नगरे कालिकालिको मांसाशी निवसति मांसधनलोलुपत्वात्प्रत्यहं स पचनतमहिषान् निहन्ति । इस्थमाजन्म र जीवाभिमवस्तस्य वार्धक्ये मरणसमये महादुरखमुत्पते। दुःखाता बरालय तदाखवावार मानाधियचिकिशानकारयत्सुलपः परं | कृतेषु प्रतीकारेषु घधिकमेव जातम् । तदा सुलसः पितुःखापनोदार्थममयकमारपार्थमागत्य नमस्कृत्य व्यजिजपत-दे स्वामिन् !
मया पितुर्दुःखोपशमाय पदव उपायाः हवा, परमुपाये सति तापशान्दिन जायचे, किन्त्यधिक वर्धदे, तत्र को हेतुरिति कथय ? ४॥ इति सुलसप्रश्नमाकलय्य कुमारेगाचिन्ति-असो महापापी नून नरके यास्यति तत ईदृशी घेइनामनुभवति । ततस्तमेवमवा
दीत-हे सुलस ! तव पिता यावजी क्रूरकर्माकरोद् धर्मन्तु स्वमेऽपि नाऽकृत । अतस्तस्य मुखकृत्कृतोप्युपायो नाभूत् खरोट्रादेरिव तस्य क्लिष्टोपचारैरेव शान्तिर्मविष्यति । अतः परं भूमौ सूचीमुखापसास्तरणे से स्वापय यदा तस्य पिपासा भवेत्तका स्वारेतमत्युष्णा वारि पायय शीतल सुस्वादु जलं मा देहि । तदनेषु सुरभिशीतलं तैलं मा मर्दय, किन्तु विष्ठामेव विलेपय, तदा स सुखी भविष्यति नान्यथेति निश्रित जानीहि । अथ कुमारकपनानुसारतस्तथैव कुवेतस्प शान्तिरसूचदा तेनोक्तम्-रे पुत्र 12